पीतोपनिषद्, Pitopnishad ॐ अथारिमोचिनीं पीतां प्रणमामि यां ब्रह्मपत्नीं ब्रह्माणिं

0

ॐ श्रीगणेशाय नमः |

ॐ अथारिमोचिनीं पीतां प्रणमामि यां ब्रह्मपत्नीं ब्रह्माणिं

पीतां भास्वत्तनुभिवाराध्यामानो निपतति तिरः यद्द्द्वेष्टि कुलं

पुरुषं परिताप यति सन्नक्षय मानो निपतति |

यः पीतामनु स्मरति स सर्वज्ञतामेति अथ ह

मणिबन्धे पुरुष चतुष्टय ज्ञानवर्तिनी शरणमहं प्रपद्ये |

यन्नितान्तमाविष्करोति विद्धिषः ये यम्पीतावयवैः

पूज्या यो यं कालात्मको बोधः संसारमनुमर्दयति

शत्रु: स लुप्यते यच्चिंतनीया तच्चिन्तयामि

यच्चिन्तयामि तद्भावयामि तारं मायाँ तदनु बगलामुखि

सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय

कीलयेति पदं तारं मायाँ वह्निवल्लभांतं जपं

नरीन् प्रोच्चाटयति प्रोत्सादयति इत्थं वेदश्वागामेषु

प्रसिद्धमूर्त्तिं बगलां श्रद्धामि यः श्रावयति

सुनृतया गिरा तद्द्द्वेष्ट्र उच्चाटनयैव कल्पेरत् |

एषा तामसी शक्तिस्तामसी शक्तिः राजसी

शक्ती शक्तिरित्याह भगवान् कालाग्निरुद्रः |

|| इति श्रीबगला पीतोपनिषद् ||

Leave a Reply

Your email address will not be published. Required fields are marked *