सरस्वती स्तोत्र || Sarasvati Stotra, सरस्वतीस्तोत्रं अथवा वाणीस्तवनं याज्ञ्यवल्क्योक्त प्रोक्त

0

जो याज्ञवल्क्य रचित इस सरस्वती स्तोत्र अथवा वाणी स्तवन को पढ़ता है। वह महान् मूर्ख अथवा दुर्बुद्धि ही क्यों न हो, यदि वह एक वर्ष तक नियमपूर्वक इस स्तोत्र का पाठ करता है, तो वह निश्चय ही पण्डित, परम बुद्धिमान् एवं सुकवि हो जाता है। भाषण करने में वह बृहस्पति की तुल्य हो जाता है, ऐसा स्वयं भगवती महामाया का कथन है।

श्रीसरस्वतीस्तोत्रं अथवा वाणीस्तवनं याज्ञ्यवल्क्योक्त

(देवीभागवततश्च)

अथ पञ्चमोऽध्यायः ।

नारायण उवाच ।

वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।

महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १॥

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।

तदा जगाम दुह्खार्तो रविस्थानं च पुण्यदम् ॥ २॥

सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।

तुष्टाव सूर्यं शोकेन रुरोद स पुनः पुनः ॥ ३॥

सूर्यास्तं पाठयामास वेदवेदाङ्गमीश्वरः ।

उवाच स्तुहि वाग्देवीं भक्त्या च श्रुतिहेतवे ॥ ४॥

तमित्युक्त्वा दीननाथो ह्यन्तर्धानं जगाम सः ।

मुनिस्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५॥

याज्ञवल्क्य उवाच ।

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।

गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६॥

ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते ।

प्रतिष्ठां कवितां देहि शाक्तं शिष्यप्रबोधिकाम् ॥ ७॥

ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।

प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८॥

लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।

यथाऽङ्कुरं जनयति भगवान्योगमायया ॥ ९॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।

सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १०॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।

ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।

वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२॥

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा ।

वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३॥

विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।

इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४॥

यया विनाऽत्र संख्याकृत्संख्यां कर्तुं न शक्नुते ।

काल संख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५॥

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।

भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६॥

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।

प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ॥ १७॥

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।

बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ १८॥

तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।

उवाच स च तं स्तौहि वाणीमिति प्रजापते ॥ १९॥

स च तुष्टाव तां ब्रह्मा चाऽऽज्ञया परमात्मनः ।

चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥ २०॥

यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।

बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ २१॥

तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ।

ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥ २२॥

व्यासः पुराणसूत्रं समपृच्छद्वाल्मिकिं यदा ।

मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥ २३॥

तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।

स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ २४॥

पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।

त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्क्करे ॥ २५॥

तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।

तदा वेदविभागं च पुराणानि चकार ह ॥ २६॥

यदा महेन्द्रे पप्रच्छ तत्वज्ञानं शिवा शिवम् ।

क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ॥ २७॥

पप्रच्छ शब्दशास्त्रं च महेन्द्रस्च बृहस्पतिम् ।

दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ २८॥

तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ २९॥

अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।

ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥ ३०॥

त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।

दैत्यैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ ३१॥

जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ ३२॥

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ ३३॥

तदा ज्योतिः स्वरूपा सा तेनाऽदृष्टाऽप्युवाच तम् ।

सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥ ३४॥

महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।

स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ ३५॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे

याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः ॥

इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे

याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥
सरस्वती स्तोत्र अथवा वाणी स्तवनं

॥ नारायण उवाच ॥

वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।

महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १ ॥

ऋषिप्रवर भगवान् नारायण कहते हैं — नारद ! सरस्वती देवी का स्तोत्र सुनो, जिससे सम्पूर्ण मनोरथ सिद्ध हो जाते हैं । प्राचीन समय की बात है — याज्ञवल्क्य नाम से प्रसिद्ध एक महामुनि थे । उन्होंने उसी स्तोत्र से भगवती सरस्वती की स्तुति की थी ।

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।

तदाऽऽजगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ २ ॥

जव गुरु के शाप से मुनि की श्रेष्ठ विद्या नष्ट हो गयी, तब वे अत्यन्त दुखी होकर लोलार्क-कुण्ड पर, जो उत्तम पुण्य प्रदान करनेवाला तीर्थ है, गये ।

सम्प्राप्य तपसा सूर्यं कोणार्के दृष्टिगोचरे ।

तुष्टाव सूर्य्यं शोकेन रुरोद स पुनः पुनः ॥ ३ ॥

उन्होंने तपस्या के द्वारा सूर्य का प्रत्यक्ष दर्शन पाकर शोक-विह्वल हो भगवान् सूर्य का स्तवन तथा बारंबार रोदन किया ।

सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।

उवाच स्तुहि वाग्देवीं भक्त्या च स्मृति हेतवे ॥ ४ ॥

तब शक्तिशाली सूर्य ने याज्ञवल्क्य को वेद और वेदाङ्ग का अध्ययन कराया । साथ ही कहा — “मुने ! तुम स्मरण-शक्ति प्राप्त करने के लिये भक्तिपूर्वक वाग्देवता भगवती सरस्वती की स्तुति करो ।’

तमित्युक्त्वा दीननाथो ह्यन्तर्द्धानं जगाम सः ।

मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५ ॥

इस प्रकार कहकर दीनजनों पर दया करनेवाले सूर्य अन्तर्धान हो गये । तब याज्ञवल्क्यमुनि ने स्नान किया और विनयपूर्वक सिर झुकाकर वे भक्तिपूर्वक स्तुति करने, लगे ।

॥ याज्ञवल्क्य उवाच ॥

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।

गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६ ॥

याज्ञवल्क्य बोले — जगन्माता ! मुझ पर कृपा करो । मेरा तेज नष्ट हो गया है । गुरु के शाप से मेरी स्मरण शक्ति खो गयी है । मैं विद्या से वञ्चित होने के कारण बहुत दुखी हूँ ।

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते (देहि देवते) ।

प्रतिष्ठां कवितां देहि शक्तिं शिष्य-प्रबोधिकाम् ॥ ७ ॥

ग्रन्थ-निर्मिति(कर्तृत्व)-शक्तिं च सुशिष्यं(सच्छिष्यं) सुप्रतिष्ठितम् ।

प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८॥

विद्या की अधिदेवता ! तुम मुझे ज्ञान, स्मृति, विद्या, प्रतिष्ठा, कवित्व-शक्ति, शिष्यों को समझाने की शक्ति तथा ग्रन्थ रचना करने की क्षमता दो । साथ ही मुझे अपना उत्तम एवं सुप्रतिष्ठित शिष्य बना लो । माता ! मुझे प्रतिभा तथा सत्पुरुषों की सभा में विचार प्रकट करने की उत्तम क्षमता दो ।

लुप्तं सर्वं दैववशान्नवीभूतं पुनः कुरु ।

यथाऽङ्कुरं भस्मनि च करोति देवता पुनः ॥ ९ ॥

दुर्भाग्यवश मेरा जो सम्पूर्ण ज्ञान नष्ट हो गया है, वह मुझे पुनः नवीन रूप में प्राप्त हो जाय । जिस प्रकार देवता धूल या राख में छिपे हुए बीज को समयानुसार अङ्कुरित कर देते हैं, वैसे ही तुम भी मेरे लुप्त ज्ञान को पुनः प्रकाशित कर दो ।

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।

सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १० ॥

जो ब्रह्मस्वरूपा, परमा, ज्योतिरूपा, सनातनी तथा सम्पूर्ण विद्या की अधिष्ठात्री हैं, उन वाणीदेवी को बार-बार प्रणाम है ।

यया विना जगत् सर्वं शश्वज्जीवन्मृतं सदा ।

ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११ ॥

जिनके बिना सारा जगत् सदा जीते-जी मरे के समान है तथा जो ज्ञान की अधिष्ठात्री देवी हैं, उन माता सरस्वती को बारंबार नमस्कार है ।

यया विना जगत् सर्वं मूकमुन्मत्तवत्सदा ।

वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२ ॥

जिनके बिना सारा जगत् सदा गूंगा और पागल के समान हो जायगा तथा जो वाणी की अधिष्ठात्री देवी हैं, उन वाग्देवता को बारंबार नमस्कार है ।

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा ।

वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३ ॥

जिनकी अङ्गकान्ति हिम, चन्दन, कुन्द, चन्द्रमा, कुमुद तथा श्वेतकमल के समान उज्ज्वल है तथा जो वर्णों ( अक्षरों ) की अधिष्ठात्री देवी हैं, उन अक्षर-स्वरूपा देवी सरस्वती को बारंबार नमस्कार है ।

विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।

इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४ ॥

विसर्ग, बिन्दु एवं मात्रा — इन तीनों का जो अधिष्ठान है, वह तुम हो; इस प्रकार साधुपुरुष तुम्हारी महिमा का गान करते हैं । तुम्हीं भारती हो । तुम्हें बारंबार नमस्कार है ।

यया विनाऽत्र संख्याता संख्यां कर्तुं न शक्यते ।

काल संख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५ ॥

जिनके बिना सुप्रसिद्ध गणक भी संख्या के परिगणन में सफलता नहीं प्राप्त कर सकता, उन कालसंख्या-स्वरूपिणी भगवती को बारंबार नमस्कार है ।

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।

भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६ ॥

जो व्याख्यास्वरूपा तथा व्याख्या की अधिष्ठात्री देवी हैं; भ्रम और सिद्धान्त दोनों जिनके स्वरूप हैं, उन वाग्देवी को बारंबार नमस्कार है ।

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।

प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः ।

जो स्मृतिशक्ति, ज्ञानशक्ति और बुद्धिशक्तिस्वरूपा हैं तथा जो प्रतिभा और कल्पना-शक्ति हैं, उन भगवती को बारंबार प्रणाम है ।

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ १७ ॥

बभूव जडवत् सोऽपि सिद्धान्तं कर्तुमक्षमः ।

तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥ १८ ॥

एक बार सनत्कुमार ने जब ब्रह्माजी से ज्ञान पूछा, तब ब्रह्मा भी जडवत् हो गये । सिद्धान्त की स्थापना करने में समर्थ न हो सके । तब स्वयं परमात्मा भगवान् श्रीकृष्ण वहाँ पधारे ।

उवाच स च तं स्तौहि वाणीमिष्टां प्रजापते ।

स च तुष्टाव त्वां ब्रह्मा चाऽऽज्ञया परमात्मनः ॥ १९ ॥

उन्होंने आते ही कहा — “प्रजापते ! तुम उन्हीं इष्टदेवी भगवती सरस्वती की स्तुति करो । देवि ! परमप्रभु श्रीकृष्ण की आज्ञा पाकर ब्रह्मा ने तुम्हारी स्तुति की ।

चकार त्वत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।

यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ २० ॥

तुम्हारे कृपा-प्रसाद से उत्तम सिद्धान्त के विवेचन में वे सफलीभूत हो गये । ऐसे ही एक समय की बात है — पृथ्वी ने महाभाग अनन्त से ज्ञान का रहस्य पूछा।

बभूव मूकवत् सोऽपि सिद्धान्तं कर्तुमक्षमः ।

तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ २१ ॥

तब शेषजी भी मूकवत् हो गये सिद्धान्त नहीं बता सके । उनके हृदय में घबराहट उत्पन्न हो गयी । फिर कश्यप की आज्ञा के अनुसार उन्होंने सरस्वती की स्तुति की ।

ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ।

व्यासः पुराणसूत्रं च पपृच्छ वाल्मिकिं यदा ॥ २२ ॥

इससे शेष ने भ्रम को दूर करनेवाले निर्मल सिद्धान्त की स्थापना में सफलता प्राप्त कर ली । जब व्यास ने वाल्मीकि से पुराणसूत्र के विषय में प्रश्न किया।

मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ।

तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ॥ २३ ॥

तब वे भी चुप हो गये । ऐसी स्थिति में वाल्मीकि ने आप जगदम्बा का ही स्मरण किया । आपने उन्हें वर दिया, जिसके प्रभाव से मुनिवर वाल्मीकि सिद्धान्त का प्रतिपादन कर सके ।

सम्प्राप्य निर्मलं ज्ञानं प्रमादध्वंसकारणम् ।

पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ॥ २४ ॥

उस समय उन्हें प्रमाद को मिटानेवाला निर्मल ज्ञान प्राप्त हो गया था । भगवान् श्रीकृष्ण के अंश व्यासजी वाल्मीकिमुनि के मुख से पुराणसूत्र सुनकर उसका अर्थ कविता के रूप में स्पष्ट करने के लिये तुम्हारी ही उपासना और ध्यान करने लगे ।

त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्करे ।

तदा त्वत्तो वरं प्राप्य सत् कवीन्द्रो बभूव ह ॥ २५ ॥

उन्होंने पुष्कर-क्षेत्र में रहकर सौ वर्षों तक उपासना की । माता ! तब तुमसे वर पाकर व्यासजी कवीश्वर बन गये ।

तदा वेदविभागं च पुराणानि च चकार सः ।

यदा महेन्द्रे पप्रच्छ तत्वज्ञानं सदाशिवम् ॥ २६ ॥

उस समय उन्होंने वेदों का विभाजन तथा पुराणों की रचना की । जब देवराज इन्द्र ने भगवान् शंकर से तत्त्वज्ञान के विषय में प्रश्न किया।

क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ।

पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ॥ २७ ॥

तब क्षणभर भगवती का ध्यान करके वे उन्हें ज्ञानोपदेश करने लगे । फिर इन्द्र ने बृहस्पति से शब्दशास्त्र के विषय में पूछा ।

दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ।

तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम् ॥ २८ ॥

जगदम्बे ! उस समय बृहस्पति पुष्करक्षेत्र में जाकर देवताओं के वर्ष से एक हजार वर्ष तक तुम्हारे ध्यान में संलग्न रहे । इतने वर्षों के बाद तुमने उन्हें वर प्रदान किया ।

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।

अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ॥ २९ ॥

तब वे इन्द्र को शब्दशास्त्र और उसका अर्थ समझा सके । बृहस्पति ने जितने शिष्यों को पढ़ाया और जितने सुप्रसिद्ध मुनि उनसे अध्ययन कर चुके हैं।

ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरिम् ।

त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः ॥ ३० ॥

वे सब-के-सब भगवती सुरेश्वरी का चिन्तन करने के पश्चात् ही सफलीभूत हुए हैं । माता ! वह देवी तुम्हीं हो । मुनीश्वर, मनु और मानव — सभी तुम्हारी पूजा और स्तुति कर चुके हैं ।

दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।

जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ॥ ३१ ॥

ब्रह्मा, विष्णु, शिव, देवता और दानवेश्वर प्रभृति — सबने तुम्हारी उपासना की है । जब हजार मुखवाले शेष, पाँच मुखवाले शंकर तथा चार मुखवाले ब्रह्मा तुम्हारा यशोगान करने में जडवत् हो गये।

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ॥ ३२ ॥

तब एक मुखवाला मैं मानव तुम्हारी स्तुति कर ही कैसे सकता हूँ । नारद ! इस प्रकार स्तुति करके मुनिवर याज्ञवल्क्य भगवती सरस्वती को प्रणाम करने लगे । उस समय भक्ति के कारण उनका कंधा झुक गया था ।

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।

तदा ज्योतिः स्वरूपा सा तेन दृष्टाऽप्युवाच तम् ॥ ३३ ॥

उनकी आँखों से जल की धाराएँ निरन्तर गिर रही थीं । इतने में ज्योतिःस्वरूपा महामाया का उन्हें दर्शन पास हुआ । देवी ने उनसे कहा —

सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।

याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ॥ ३४ ॥

‘मुने ! तुम सुप्रख्यात कवि हो जाओ ।’ यों कहकर भगवती महामाया वैकुण्ठ पधार गयीं । जो पुरुष याज्ञवल्क्य रचित इस सरस्वती स्तोत्र को पढ़ता है।

स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।

महामूर्खश्च दुर्मेधा वर्षमेक यदा पठेत् ॥

स पण्डितश्च मेधावी सुकविश्च भवेद् ध्रुवम् ॥३५ ॥

उसे कवीन्द्र-पद की प्राप्ति हो जाती है । भाषण करने में वह बृहस्पति की तुलना कर सकता है । कोई महान् मूर्ख अथवा दुर्बुद्धि ही क्यों न हो, यदि वह एक वर्ष तक नियमपूर्वक इस स्तोत्र का पाठ करता है, तो वह निश्चय ही पण्डित, परम बुद्धिमान् एवं सुकवि हो जाता है ।

॥इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः॥

इस प्रकार याज्ञवल्क्यकृत सरस्वती स्तोत्र वाणी स्तवन समाप्त हुआ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *