श्री शिव सहस्रनाम स्तोत्रम् भगीरथकृतं श्री देवी भागवत उपपुराणान्तर्गतम् || Shiv Sahastranam Devi Puranantargat

0

शिवजी सहस्त्र नाम श्रृंखला के अन्तर्गत श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम्

दिया जा रहा है।

||श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम् ||

भगीरथ उवाच-

ॐ नमस्ते पार्वतीनाथ देवदेव परात्पर ।

अच्युतानघ पञ्चास्य भीमास्य रुचिरानन ॥ १॥

व्याघ्राजिनधरानन्त पारावारविवर्जित ।

पञ्चानन महासत्त्व महाज्ञानमय प्रभो ॥ २॥

अजितामितदुर्धर्ष विश्वेश परमेश्वर ।

विश्वात्मन्विश्वभूतेश विश्वाश्रय जगत्पते ॥ ३॥

विश्वोपकारिन्विश्वैकधाम विश्वाश्रयाश्रय ।

विश्वाधार सदानन्द विश्वानन्द नमोऽस्तु ते ॥ ४॥

शर्व सर्वविदज्ञानविवर्जित सुरोत्तम ।

सुरवन्द्य सुरस्तुत्य सुरराज सुरोत्तम ॥ ५॥

सुरपूज्य सुरध्येय सुरेश्वर सुरान्तक ।

सुरारिमर्दक सुरश्रेष्ठ तेऽस्तु नमो नमः ॥ ६॥

त्वं शुद्धः शुद्धबोधश्च शुद्धात्मा जगतां पतिः ।

शम्भुः स्वयम्भूरत्युग्र उग्रकर्मोग्रलोचनः ॥ ७॥

उग्रप्रभावश्चात्युग्रमर्दकोऽत्युग्ररूपवान् ।

उग्रकण्ठः शिवः शान्तः सर्वशान्तिविधायकः ॥ ८॥

सर्वार्थदः शिवाधारः शिवायनिरमित्रजित् ।

शिवदः शिवकर्ता च शिवहन्ता शिवेश्वरः ॥ ९॥

शिशुः शैशवयुक्तस्च पिङ्गकेशो जटाधरः ।

गङ्गाधरकपर्दी च जटाजूटविराजितः ॥ १०॥

जटिलो जटिलाराध्यः सर्वदोन्मत्तमानसः ।

उन्मत्तकेश उन्मत्त उन्मत्तानामधीश्वरः ॥ ११॥

उन्मत्तलोचनो भीमस्त्रिनेत्रो भीमलोचनः ।

बहुनेत्रो द्विनेत्री च रक्तनेत्रः सुनेत्रकः ॥ १२॥

दीर्घनेत्रस्च पिङ्गाक्षः सुप्रभाख्यः सुलोचनः ।

सोमनेत्रोऽग्निनेत्राख्यः सूर्यनेत्रः सुवीर्यवान् ॥ १३॥

पद्माक्षः कमलाक्षश्च नीलोत्पलदलेक्षणः ।

सुलक्षणः शूलपाणिः कपाली कपिलेक्षणः ॥ १४॥

व्याघूर्णनयनो धूर्तो व्याघ्रचर्माम्बरावृतः ।

श्रीकण्ठो नीलकण्ठाख्यः शितिकण्ठः सुकण्ठकः ॥ १५॥

चन्द्रचूडश्चन्द्रधरश्चन्द्रमौलिः शशाङ्कभृत् ।

शशिकान्तः शशाङ्काभः शशाङ्काङ्कितमूर्धजः ॥ १६॥

शशाङ्कवदनो वीरो वरदो वरलोचनः ।

शरच्चन्द्रसमाभासः शरदिन्दुसमप्रभः ॥ १७॥

कोटिसूर्यप्रतीकाशश्चन्द्रास्यश्चन्द्रशेखरः ।

अष्टमूर्तिर्महामूतिर्भीममूर्तिर्भयानकः ॥ १८॥

भयदाता भयत्राता भयहर्ता भयोज्झितः ।

निर्भूतो भूतवन्द्यश्च भूतात्मा भूतभावनः ॥ १९॥

कौपीनवासा दुर्वासा विवासाः कामिनीपतिः ।

करालः कीर्तिदो वैद्यः किशोरः कामनाशनः ॥ २०॥

कीर्तिरूपः कुन्तधारी कालकूटकृताशनः ।

कालकूटः सुरूपी च कुलमन्त्रप्रदीपकः ॥ २१॥

कलाकाष्ठात्मकः काशीविहारी कुटिलाननः ।

महाकाननसंवासी कालीप्रतिविवर्धनः ॥ २२॥

कालीधरः कामचारि कुलकीर्तिविवर्धनः ।

कामाद्रिः कामुकवरः कार्मुकी काममोहितः ॥ २३॥

कटाक्षः कनकाभासः कनकोज्ज्वलगात्रकः ।

कामातुरः क्वणत्पादः कुटिलभ्रुकुटीधरः ॥ २४॥

कार्तिकेयपिता कोकनदभूषणभूषितः ।

खट्वाङ्गयोद्धा खड्गी च गिरीशो गगनेश्वरः ॥ २५॥

गणाध्यक्षः खेटकधृक् खर्वः खर्वतरः खगः ।

खगारूढः खगाराध्यः खेचरः खेचरेश्वरः ॥ २६॥

खेचरत्वप्रदः क्षोणीपतिः खेचरमर्दकः ।

गणेश्वरो गणपिता गरिष्ठो गणभूपतिः ॥ २७॥

गुरुर्गुरुतरो ज्ञेयो गङ्गापतिरमर्षणः ।

गीतप्रियो गीतरतः सुगोप्यो गोपवृन्दपः ॥ २८॥

गवारूढो जगद्भर्ता गोस्वामी गोस्वरूपकः ।

गोप्रदो गोधरो गृध्रो गरुत्मान् गोकृतासनः ॥ २९॥

गोपीशो गुरुतातश्च गुहावासी सुगोपितः ।

गजारूढो गजास्यश्च गजाजिनधरोऽग्रजः ॥ ३०॥

ग्रहाध्यक्षो ग्रहगणो दुष्टग्रहविमर्दकः ।

मानरूपी गानरतः प्रचण्डो गानविह्वलः ॥ ३१॥

गानमत्तो गुणी गुह्यो गुणग्रमाशयो गुणः ।

गूढबुद्धिर्गूढमूर्तिर्गूढपादविभूषितः ॥ ३२॥

गोप्ता गोलोकवासी च गुणवान्गुणिनां वरः ।

हरो हरितवर्णाक्षो मृत्युर्मृत्युञ्जयो हरिः ॥ ३३॥

हव्यभुघरिसम्पूज्यो हविर्हविर्भुजां वरः ।

अनादिरादिः सर्वाद्य आदितेयवरप्रदः ॥ ३४॥

अनन्तविक्रमो लोको लोकानां पापहारकः ।

गीष्पतिः सद्गुणोपेतः सगुणो निर्गुणो गुणी ॥ ३५॥

गुणप्रीतो गुणवरो गिरिजानायको गिरिः ।

गौरीभर्ता गुणाढयश्च गोश्रेष्ठासनसंस्थितः ॥ ३६॥

पद्मासनः पद्मनेत्रः पद्मतुष्टः सुपद्मकः ।

पद्मवक्त्रः पद्मकरः पद्मारूढपदाम्बुजः ॥ ३७॥

पद्मप्रियतमः पद्मालयः पद्मप्रकाशकः ।

पद्मकाननसंवासः पद्मकाननभञ्जकः ॥ ३८॥

पद्मकाननसंवासी पद्मारण्यकृतालयः ।

प्रफुल्लवदनः फुल्लकमलाक्षः प्रफुल्लकृत् ॥ ३९॥

फुल्लेन्दीवरसन्तुष्टः प्रफुल्लकमलासनः ।

फुल्लाम्भोजकरः फुल्लमानसः पापहारकः ॥ ४०॥

पापापहारी पुण्यात्मा पुण्यकीर्तिः सुपुण्यवान् ।

पुण्यः पुण्यतमो धन्यः सुपूतात्मा परात्मकः ॥ ४१॥

पुण्येशः पुण्यदः पुण्यनिरतः पुण्यभाजनः ।

परोपकारी पापिष्ठनाशकः पापहारकः ॥ ४२॥

पुरातनः पूर्वहीनः परद्रोहविवर्जितः ।

पीवरः पीवरमुखः पीनकायः पुरान्तकः ॥ ४३॥

पाशी पशुपतिः पाशहस्तः पाषाणवित्पतिः ।

पलात्मकः परो वेत्ता पाशबद्धविमोचकः ॥ ४४॥

पशूनामधिपः पाशच्छेत्ता पाशविभेदकः ।

पाषाणधारी पाषाणशयानः पाशिपूजितः ॥ ४५॥

पश्वारूढः पुष्पधनुः पुष्पवृन्दसुपूजितः ।

पुण्डरीकः पीतवासा पुण्डरीकाक्षवल्लभः ॥ ४६॥

पानपात्रकरः पानमत्तः पानातिभूतकः ।

पोष्टा पोष्ट्ट्वरः पूतः परित्राताऽखिलेश्वरः ॥ ४७॥

पुण्डरीकाक्षकर्ता च पुण्डरीकाक्षसेवितः ।

पल्लवस्थः प्रपीठस्थः पीठभूमिनिवासकः ॥ ४८॥

पिता पितामहः पार्थप्रसन्नोऽभीष्टदायकः ।

पितॄणां प्रीतिकर्ता च प्रीतिदः प्रीतिभाजनः ॥ ४९॥

प्रीत्यात्मकः प्रीतिवशी सुप्रीतः प्रीतिकारकः ।

प्रीतिहृत्प्रीतिरूपात्मन् प्रीतियुक्तस्त्वमेव हि ॥ ५०॥

प्रणतार्तिहरः प्राणवल्लभः प्राणदायकः ।

प्राणी प्राणस्वरूपश्च प्राणग्राही मुनिर्दयः ॥ ५१॥

प्राणनाथः प्रीतमनाः सर्वेषां प्रपितामहः ।

वृद्धः प्रवृद्धरूपश्च प्रेतः प्रणयिनां वरः ॥ ५२॥

पराधीशः परं ज्योतिः परनेत्रः परात्मकः ।

पारुष्यरहितः पुत्री पुत्रदः पुत्ररक्षकः ॥ ५३॥

पुत्रप्रियः पुत्रवश्यः पुत्रवत्परिपालकः ।

परित्राता परावासः परचेताः परेश्वरः ॥ ५४॥

पतिः सर्वस्य सम्पाल्यः पवमानः परोऽन्तकः ।

पुरहा पुरुहूतश्च त्रिपुरारिः पुरान्तकः ॥ ५५॥

पुरन्दरोऽतिसम्पूज्यः प्रधर्षो दुष्प्रधर्षणः ।

पटुः पटुतरः प्रौढः प्रपूज्यः पर्वतालयः ॥ ५६॥

पुलिनस्थः पुलस्त्याख्यः पिङ्गचक्षुः प्रपन्नगः ।

अभीरुरसिताङ्गश्च चण्डरूपः सिताङ्गकः ॥ ५७॥

सर्वविद्याविनोदश्च सर्वसौख्ययुतः सदा ।

सुखहर्ता सर्वसुखी सर्वलोकैकपावनः ॥ ५८॥

सदावनः सारदश्च सुसिद्धः शुद्धरूपकः ।

सारः सारतरः सूर्यः सोमः सर्वप्रकाशकः ॥ ५९॥

सोममण्डलधारी च समुद्र सिन्धुरूपवान् ।

सुरज्येष्ठः सुरश्रेष्ठः सुरासुरनिषेवितः ॥ ६०॥

सर्वधर्मविनिर्मुक्तः सर्वलोकनमस्कृतः ।

सर्वाचारयुतः सौरः शाक्तः परमवैष्णवः ॥ ६१॥

सर्वधर्मविधानज्ञः सर्वाचारपरायणः ।

सर्वरोगप्रशमनः सर्वरोगापहारकः ॥ ६२॥

प्रकृष्टात्मा महात्मा च सर्वधर्मप्रदर्शकः ।

सर्वसम्पद्युतः सर्वसम्पद्दानसमेक्षणः ॥ ६३॥

सहास्यवदनो हास्ययुक्तः प्रहसिताननः ।

साक्षी समक्षवक्ता च सर्वदर्शी समस्तवित् ॥ ६४॥

सकलज्ञः समर्थज्ञः सुमनाः शैवपूजितः ।

शोकप्रशमनः शोकहन्ताऽशोच्यः शुभान्वितः ॥ ६५॥

शैलज्ञः शैलजानाथः शैलनाथः शनैश्चरः ।

शशाङ्कसदृशज्योतिः शशाङ्कार्धविराजितः ॥ ६६॥

साधुप्रियः साधुतमः साध्वीपतिरलौकिकः ।

शून्यरूपः शून्यदेहः शून्यस्थः शून्यभावनः ॥ ६७॥

शून्यगामी श्मशानस्थः श्मशानाधिपतिः सुवाक् ।

शतसूर्यप्रभः सूर्यः सूर्यदीप्तः सुरारिहा ।

शुभान्वितः शुभतनुः शुभबुद्धिः शुभात्मकः ॥ ६८॥

शुभान्विततनुः शुक्लतनुः शुक्लप्रभान्वितः ।

सुशौक्लः शुक्लदशनः शुक्लाभः शुक्लमाल्यधृत् ॥ ६९॥

शुक्लपुष्पप्रियः शुक्लवसनः शुक्लकेतनः ।

शेषालङ्करणः शेषरहितः शेषवेष्टितः ॥ ७०॥

शेषारूढः शेषशायी शेषाङ्गदविराजितः ।

सतीप्रियः साशङ्कश्च समदर्शी समाधिमान् ॥ ७१॥

सत्सङ्गी सत्प्रियः सङ्गी निःसङ्गी सङ्गवर्जितः ।

सहिष्णुः शाश्वतैश्वर्यः सामगानरतः सदा ॥ ७२॥

सामवेत्ता साम्यतरः श्यामापतिरशेषभुक् ।

तारिणीपतिराताम्रनयनस्त्वरिताप्रियः ॥ ७३॥

तारात्मकस्त्वग्वसनस्तरुणीरमणो रतः ।

तृप्तिरूपस्तृप्तिकर्ता तारकारिनिषेवितः ॥ ७४॥

वायुकेशो भैरवेशो भवानीशो भवान्तकः ।

भवबन्धुर्भवहरो भवबन्धनमोचकः ॥ ७५॥

अभिभूतोऽभिभूतात्मा सर्वभूतप्रमोहकः ।

भुवनेशो भूतपूज्यो भोगमोक्षफलप्रदः ॥ ७६॥

दयालुर्दीननाथश्च दुःसहो दैत्यमर्दकः ।

दक्षकन्यापतिर्दुःखनाशको धनधान्यदः ॥ ७७॥

दयावान् दैवतश्रेष्ठो देवगन्धर्वसेवितः ।

नानायुधधरो नानापुष्पगुच्छविराजितः ॥ ७८॥

नानासुखप्रदो नानामूर्तिधारी च नर्तकः ।

नित्यविज्ञानसंयुक्तो नित्यरूपोऽनिलोऽनलः ॥ ७९॥

लब्धवर्णो लघुतरो लघुत्वपरिवर्जितः ।

लोलाक्षो लोकसम्पूज्यो लावण्य परिसंयुतः ॥ ८०॥

नपुरीन्याससंस्थश्च नागेशो नगपूजितः ।

नारायणो नारदश्च नानाभरणभूषितः ॥ ८१॥

नगभूतो नग्नदेशो नग्नः सानन्दमानसः ।

नमस्यो नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ ८२॥

नन्दिकेशो नन्दिपूज्यो नानानीरजमध्यगः ।

नवीनबिल्वपत्रौघतुष्टो नवघनद्युतिः ॥ ८३॥

नन्दः सानन्द आनन्दमयश्चानन्दविह्वलः ।

नालसंस्थः शोभनस्थः सुस्थः सुस्थमतिस्तथा ॥ ८४॥

स्वल्पासनो भीमरुचिर्भुवनान्तकराम्बुदः ।

आसन्नः सिकतालीनो वृषासीनो वृषासनः ॥ ८५॥

वैरस्यरहितो वार्यो व्रती व्रतपरायणः ।

ब्राह्म्यो विद्यामयो विद्याभ्यासी विद्यापतिस्तथा ॥ ८६॥

घण्टाकारो घोटकस्थो घोररावो घनस्वनः ।

घूर्णचक्षुरघूर्णात्मा घोरहासो गभीरधीः ॥ ८७॥

चण्डीपतिश्चण्डमूर्तिश्चण्डो मुण्डी प्रचण्डवाक् ।

चितासंस्थश्चितावासश्चितिर्दण्डकरः सदा ॥ ८८॥

चिताभस्माभिसंलिप्तश्चितानृत्यपरायणः ।

चिताप्रमोदी चित्साक्षी चिन्तामणिरचिन्तकः ॥ ८९॥

चतुर्वेदमयश्चक्षुश्चतुराननपूजितः ।

चीरवासाश्चकोराक्षश्चलन्मूर्तिश्चलेक्षणः ॥ ९०॥

चलत्कुण्डलभूषाढयश्चलद्भूषणभूषितः ।

चलन्नेत्रश्चलत्पादश्चलन्नूपुरराजितः ॥ ९१॥

स्थावरः स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः ।

स्थापकः स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ ९२॥

स्थैर्यातिगः स्थितिपरः स्थाणुरूपी स्थलाधिपः ।

ऐहिको मदनार्तश्च महीमण्डलपूजितः ॥ ९३॥

महीप्रियो मत्तरवो मीनकेतुविमर्दकः ।

मीनरूपो मनिसंस्थो मृगहस्तो मृगासनः ॥ ९४॥

मार्गस्थो मेखलायुक्तो मैथिलीश्वरपूजितः ।

मिथ्याहीनो मङ्गलदो माङ्गल्यो मकरासनः ॥ ९५॥

मत्स्यप्रियो मथुरगीर्मधुपानपरायणः ।

मृदुवाक्यपरः सौरप्रियो मोदान्वितस्तथा ॥ ९६॥

मुण्डालिर्भूषणो दण्डी उद्दण्डो ज्वललोचनः ।

असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ ९७॥

श्रीपतिः श्रीसुसेव्यश्च श्रीधरः श्रीनिकेतनः ।

श्रीमतां श्रीस्वरूपश्च श्रीमान्श्रीनिलयस्तथा ॥ ९८॥

श्रमादिक्लेशरहितः श्रीनिवासः श्रियान्वितः ।

श्रद्धालुः श्राद्धदेवश्च श्राद्धो मधुरवाक् तथा ॥ ९९॥

प्रलयाग्न्यर्कसङ्काशः प्रमत्तनयनोज्ज्वलः ।

असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ १००॥

विश्वभूतमयो वैश्वानरनेत्रोऽधिमोहकृत् ।

लोकत्राणपरोऽपारगुणः पारविवर्जितः ॥ १०१॥

अग्निजिह्वो द्विजास्यश्च विश्वास्यः सर्वभूतधृक् ।

खेचरः खेचराधीशः सर्वगः सार्वलौकिकः ॥ १०२॥

सेनानीजनकः क्षुब्धाब्धिर्वारिक्षोभविनाशकः ।

कपालविलसद्धस्तः कमण्डलुभृदर्चितः ॥ १०३॥

केवलात्मस्वरूपश्च केवलज्ञानरूपकः ।

व्योमालयनिवासी च बृहद्व्योमस्वरूपकः ॥ १०४॥

अम्भोजनयनोऽम्भोधिशयानः पुरुषातिगः ।

निरालम्बोऽवलम्बश्च सम्भोगानन्दरूपकः ॥ १०५॥

योगनिद्रामयो लोकप्रमोहापहरात्मकः ।

बृहद्वक्त्रो बृहन्नेत्रो बृहद्वाहुर्बृहद्वलः ॥ १०६॥

बृहत्सर्पाङ्गदो दुष्टबृहद्वालविमर्दकः ।

बृहद्भुजबलोन्मत्तो बृहत्तुण्डो बृहद्वपुः ॥ १०७॥

बृहदैश्वर्ययुक्तस्च बृहदैश्वर्यदः स्वयम्।

बृहत्सम्भोगसनुष्टो बृहदानन्ददायकः ॥ १०८॥

बृहज्जटाजूटधरो बृहन्माली बृहद्धनुः ।

इन्द्रियाधिष्ठितः सर्वलोकेन्द्रियविमोहकृत् ॥ १०९॥

सर्वेन्द्रियप्रवृत्तिकृत् सर्वेन्द्रियनिवृत्तिकृत्।

प्रवृत्तिनायकः सर्वविपत्तिपरिनाशकः ॥ ११०॥

प्रवृत्तिमार्गनेता त्वं स्वतन्त्रेच्छामयः स्वयम् ।

सत्प्रवृत्तिरतो नित्यं दयानन्दशिवाधरः ॥ १११॥

क्षितिरूपस्तोयरूपी विश्वतृप्तिकरस्तथा ।

तर्पस्तर्पणसम्प्रीतस्तर्पकस्तर्पणात्मकः ॥ ११२॥

तृप्तिकारणभूतश्च सर्वतृप्तिप्रसाधकः ।

अभेदो भेदकोऽच्छिद्यच्छेदकोऽच्छेद्य एव हि ॥ ११३॥

अच्छिन्नधन्वाऽच्छिन्नेषुरच्छिन्नध्वजवाहनः ।

अदृष्टः समधृष्टास्त्रः समधृष्टो बलोन्नतः ॥ ११४॥

चित्रयोधी चित्रकर्मा विश्वसङ्कर्षकः स्वयम् ।

भक्तानामीप्सितकरः सर्वेप्सितफलप्रदः ॥ ११५॥

वाञ्छिताभीष्टफलदोऽभिन्नज्ञानप्रवर्तकः ।

बोधनात्मा बोधनार्थातिगः सर्वप्रबोधकृत् ॥ ११६॥

त्रिजटश्चैकजटिलश्चलज्जूटो भयानकः ।

जटाटीनो जटाजूटस्पृष्टावरवचः स्वयम् ॥ ११७॥

षाण्मातुरस्य जनकः शक्तिः प्रहरतां वरः ।

अनर्घास्त्रप्रहारी चानर्घधन्वा महार्घ्यपात् ॥ ११८॥

योनिमण्डलमध्यस्थो मुखयोनिरजृम्भणः ।

महाद्रिसदृशः श्वेतः श्वेतपुष्पस्रगन्वितः ॥ ११९॥

मकरन्दप्रियो नित्यं मासर्तुहायनात्मकः ।

नानापुष्पप्रसूर्नानापुष्पैरर्चितगात्रकः ॥ १२०॥

षडङ्गयोगनिरतः सदायोगार्द्रमानसः ।

सुरासुरनिषेव्याङ्घ्रिर्विलसत्पादपङ्कजः ॥ १२१॥

सुप्रकाशितवक्त्राब्जः सितेतरगलोज्ज्वलः ।

वैनतेयसमारूढः शरदिन्दुसहस्रवत् ॥ १२२॥

जाज्वल्यमानस्तेजोभिर्ज्वालपुञ्जो यमः स्वयम् ।

प्रज्वलद्विद्युदाभश्च साट्टहासभयङ्करः ॥ १२३॥

प्रलयानलरूपी च प्रलयाग्निरुचिः स्वयम् ।

जगतामेकपुरुषो जगतां प्रलयात्मकः ॥ १२४॥

प्रसीद त्वं जगन्नाथ जगद्योने नमोऽस्तु ते ॥ १२५॥

श्रीमहादेव उवाच-

एवं नामसहस्रेण राज्ञा वै संस्तुतो हरः ।

प्रत्यक्षमगमत्तस्य सुप्रसन्नमुखाम्बुजः ॥ १२६॥

स तं विलोक्य त्रिदशैकनाथं

पञ्चाननं श्वेतरुचिं प्रसन्नम् ।

वृषाधिरूढं भुजगाङ्गदैर्युतं

ननर्त राजा धरणीभुजां वरः ॥ १२७॥

प्रोवाच चेदं परमेश्वराद्य मे

एतानि सर्वाणि सुखार्थकानि ।

तपश्च होमश्च मनुष्यजन्म

यत्त्वां प्रपश्यामि दृशा परेशम् ॥ १२८॥

मत्तो न धन्योस्ति महीतले वा

स्वर्गे यतस्त्वं मम नेत्रगोचरः ।

सुरासुराणामपि दुर्लभेक्षणः

परात्परः पूर्णमयो निरामयः ॥ १२९॥

ततस्तमेवं प्रतिभाषमाणं

प्राह प्रपनार्तिहरो महेश्वरः ।

किं ते मनोवाञ्छितमेव विद्यते

वृणुष्व तत्पुत्र ददामि तुभ्यम् ॥ १३०॥

सचाह पूर्वं कपिलस्य शापतः

पातालरन्ध्रे मम पूर्ववंशजाः ।

भस्मीबभूवुः सगरस्य पुत्रा

महाबला देवसमानविक्रमाः ॥ १३१॥

तेषां तु निस्तारणकाम्यया ह्यहं

गङ्गां धरण्यामभिनेतुमीहे ।

सा तु त्वदीया परमा हि शक्तिः

विनाज्ञया ते न हि याति पृथ्वीम् ॥ १३२॥

तदेतदिच्छामि समेत्य गङ्गा

क्षितौ महावेगवती महानदी ।

प्रविश्य तस्मिन्विवरे महेश्वरी

पुनातु सर्वान्सगरस्य पुत्रान् ॥ १३३॥

इत्येवमाकर्ण्य वचः परेश्वरः

प्रोवाच वाक्यं क्षितिपालपुङ्गवम् ।

मनोरथस्तेऽयमवेहि पूर्णो

मम प्रसादादचिराद्भविष्यति ॥ १३४॥

ये चापि मां भक्तित एव मर्त्याः

स्तोत्रेण चानेन नृप स्तुवन्ति ।

तेषां तु पूर्णाः सकला मनोरथा

ध्रुवं भविष्यन्ति मम प्रसादात् ॥ १३५॥

श्रीमहादेव उवाच-

इत्येवं स वरं लब्ध्वा राजा हृष्टमनास्ततः ।

दण्डवत्प्रणिपत्याह धन्योऽहं त्वत्प्रसादतः ॥ १३६॥

ततश्चान्तर्दधे देवः क्षणादेव महामते ।

राजा निर्वृत्तचेताः स बभूव मुनिसत्तम ॥ १३७॥

राज्ञा कृतमिदं स्तोत्रं सहस्रनामसंज्ञकम् ।

यः पठेत्परया भक्त्या स कैवल्यमवाप्नुयात् ॥ १३८॥

न चेह दुःखं कुत्रापि जायते तस्य नारद ।

जायते परमैश्वर्यं प्रसादाच्च महेशितुः ॥ १३९॥

महापदि भये घोरे यः पठेत्स्तोत्रमुत्तमम् ।

शम्भोर्नामसहस्राख्यं सर्वमङ्गलवर्धनम् ॥ १४०॥

महाभयहरं सर्वसुखसम्पत्तिदायकम् ।

स मुच्यते महादेवप्रसादेन महाभयात् ॥ १४१॥

दुर्भिक्ष्ये लोकपीडायां देशोपद्रव एव वा ।

सम्पूज्य परमेशानं धूपदीपादिभिर्मुने ॥ १४२॥

यः पठेत्परया भक्त्या स्तोत्रं नामसहस्रकम् ।

न तस्य देशे दुर्भिक्षं न च लोकादिपीडनम् ॥ १४३॥

न चान्योपद्रवो वापि भवेदेतत्सुनिश्चितम् ।

पर्जन्योऽपि यथाकाले वृष्टिं तत्र करोति हि ॥ १४४॥

यत्रेदं पठ्यते स्तोत्रं सर्वपापप्रणाशनम् ।

सर्वसस्ययुता पृथ्वी तस्मिन्देशे भवेद्ध्रुवम् ॥ १४५॥

न दुष्टबुद्धिर्लोकानां तत्रस्थानां भवेदपि ।

नाकाले मरणं तत्र प्राणिनां जायते मुने ॥ १४६॥

न हिंस्रास्तत्र हिंसन्ति देवदेवप्रसादतः ।

धन्या देशाः प्रजा धन्या यत्र देशे महेश्वरम् ॥ १४७॥

सम्पूज्य पार्थिवं लिङ्गं पठेद्यत्रेदमुत्तमम् ।

चतुर्दश्यां तु कृष्णायां फाल्गुने मासि भक्तितः ॥ १४८॥

यः पठेत्परमेशस्य नाम्नां दशशताख्यकम् ।

स्तोत्रमत्यन्तसुखदं न पुनर्जन्मभाग्भवेत् ॥ १४९॥

वायुतुल्यबलो नूनं विहरेद्धरणीतले ।

धनेशतुल्यो धनवान्कन्दर्पसमरूपवान् ॥ १५०॥

विहरेद्देवतातुल्यो निग्रहानुग्रहे क्षमः ।

गङ्गायां वा कुरुक्षेत्रे प्रयागे वा महेश्वरम् ।

परिपूज्य पठेद्यस्तु स कैवल्यमवाप्नुयात् ॥ १५१॥

काश्यां यस्तु पठेदेतत्स्तोत्रं परममङ्गलम् ।

तस्य पुण्यं मुनिश्रेष्ठ किमहं कथयामि ते ॥ १५२॥

एतत्स्तोत्रप्रसादेन स जीवन्नेव मानवः ।

साक्षान्महेशतामेति मुक्तिरन्ते करस्थिता ॥ १५३॥

प्रत्यहं प्रपठेदेतद्बिल्वमूले नरोत्तमः ।

स सालोक्यमवाप्नोति देवदेवप्रसादतः ॥ १५४॥

यो ह्येतत्पाठयेत्स्तोत्रं सर्वपापनिबर्हणम् ।

स मुच्यते महापापात्सत्यं सत्यं वदामि ते ॥ १५५॥

न तस्य ग्रहपीडा स्यान्नापमृत्युभयं तथा ।

न तं द्विषन्ति राजानो न वा व्याधिभयं भवेत् ॥ १५६॥

पठेदेतद्धृदि ध्यात्वा देवदेवं सनातनम् ।

सर्वदेवमयं पूर्णं रजताद्रिसमप्रभम् ॥ १५७॥

प्रफुल्लपङ्कजास्यं च चारुरूपं वृषध्वजम्।

जटाजूटज्वलत्कालकूटशोभितविग्रहम् ॥ १५८॥

त्रिशूलं डमरु चैव दधानं दक्षवामयोः ।

द्वीपिचर्माम्बरधरं शान्तं त्रैलोक्यमोहनम् ॥ १५९॥

एवं हृदि नरो भक्त्या विभाव्यैतत्पठेद्यदि ।

इह भुक्त्वा परं भोगं परत्र च महामते ॥ १६०॥

शम्भोः स्वरूपतां याति किमन्यत्कथयामि ते ॥ १६१॥

तत्रैव सद्भक्तियुतः पठेदिदं

स्तोत्रं मम प्रीतिकरं परं मुने ।

मर्त्यो हि योऽन्यः खलु सोऽपि कृच्छ्रं

जगत्पवित्रायत एव पापतः ॥ १६२॥

॥ श्रीमहाभागवते उपपुराणे भगीरथप्रोक्तं शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *