शिव पंचाक्षर स्तोत्र || Shiva Panchakshara Stotram
शिव पंचाक्षर स्तोत्र || Shiva Panchakshara Stotram || Shiv Panchakshar Stotra
नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय ।
नित्याय शुद्धाय दिगंबराय तस्मे “न” काराय नमः शिवायः॥ (1)
मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय ।
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे “म” काराय नमः शिवायः॥ (2)
शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय ।
श्री नीलकंठाय वृषभद्धजाय तस्मै “शि” काराय नमः शिवायः॥ (3)
वषिष्ठ कुम्भोद्भव गौतमाय मुनींद्र देवार्चित शेखराय ।
चंद्रार्क वैश्वानर लोचनाय तस्मै “व” काराय नमः शिवायः॥ (4)
यक्षस्वरूपाय जटाधराय पिनाकस्ताय सनातनाय ।
दिव्याय देवाय दिगंबराय तस्मै “य” काराय नमः शिवायः॥ (5)
पंचाक्षरमिदं पुण्यं यः पठेत् शिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥ (6)
॥ इति श्रीमच्छंकराचार्यविरचितं श्रीशिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥