श्री गायत्री स्तोत्रम्, Shree Gayatri Stotram

0

|| श्री नारायण उवाच ||

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि |

सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते || १ ||

त्वमेव संध्या गायत्री सावित्री च सरस्वती |

ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा || २ ||

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत् पुनः |

ब्रह्मा सायं भगवती चिंत्यते मुनिभिः सदा || ३ ||

हंसस्था गरुडारुढा तथा वृषभवाहिनी |

ऋग्वेदाध्यायिनी भूमौ ६श्यते या तपस्विभिः || ४ ||

यजुर्वेदं पठंती च अन्तरिक्षे विराजते |

सा साममपि सर्वेषु भ्राम्यमाणा तथा भुवि || ५ ||

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी |

त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी || ६ ||

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा |

शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा || ७ ||

आनन्दजननी दुर्गा दशधा परिपठ्यते |

वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी || ८ ||

गरिष्ठा च वरार्हा च वरारोहा च सप्तमी |

नीलगङ्गा तथा संध्या सर्वदा भोगमोक्षदा || ९ ||

भागीरथी मर्त्यलोके पाताले भोगवत्यपि |

त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी || १० ||

भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी |

भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः || ११ ||

महर्लोके महासिद्धिर्जनलोके जनेत्यपि |

तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् || १२ ||

कमला विष्णुलोके च गायत्री ब्रह्मलोकदा |

रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी || १३ ||

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे |

साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी || १४ ||

ततः परा पराशक्तिः परमा त्वं हि गीयसे |

इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिता || १५ ||

गंगा च यमुना चैव विपाशा च सरस्वती |

सरयूर्देविका सिन्धुर्नर्मदैरावती तथा || १६ ||

गोदावरी शतद्रुश्च कावेरी देवलोकगा |

कौशिकी चन्द्रभागा च वितस्ता च सरस्वती || १७ ||

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि |

इडा च पिंगला चैव सुषुम्णा च तृतीयका || १८ ||

गांधारी हस्तिजिह्वा च पूषाऽपूषा तथैव च |

अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी || १९ ||

नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः |

हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका || २० ||

तालुस्था त्वं सदाधारा बिंदुस्था बिंदुमालिनी |

मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा || २१ ||

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी |

किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये || २२ ||

तत्सर्व त्वं महादेवि श्रिये संध्ये नमोस्तु ते |

इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् || २३ ||

महापापप्रशमनं महासिद्धिविधायकम् |

य इदं कीर्तयेत्स्तोत्रं संध्याकाले समाहितः || २४ ||

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् |

सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् || २५ ||

भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् |

तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् || २६ ||

यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् |

लभते नात्र संदेहः सत्यं सत्यं च नारद || २७ ||

शृणुयाद् योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते |

पियूषसद्दशं वाक्यं संप्रोक्त्तं नारदेरितम् || २८ ||

|| इति श्री गायत्री स्तोत्रम् सम्पुर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *