श्री स्तोत्रम् | Shree Stotram

0

पुष्कर उवाच

राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः |

स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ||

इन्द्र उवाच

नमस्ते सर्वलोकानां जननीमब्धिसम्भवाम् |

श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ||

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि |

संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ||

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने |

आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ||

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च |

सौम्या सौम्यं जगद्रूपं त्वयैतद्देवी पूरितम् ||

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः |

अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ||

त्वया देवि परित्यक्तं सफलं भुवनत्रयम् |

विनष्टप्रायमभवत्वयेदानीं समेधिताम् ||

दाराः पुत्रस्तथाऽगारं सुहृद्धान्यधनादिकम् |

भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नॄणाम् ||

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् |

देवि त्वददृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ||

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता |

त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ||

मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदम् |

मा शरीरं कलत्रं च त्ययेथाः सर्वपावनि ||

मा पुत्रान्मा सुहृद्वर्गान्मा पशुन्मा विभूषणम् |

त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ||

सत्येन समशौचाभ्यां तथा शिलादिभिर्गुणैः |

त्यज्यन्ते नराः सद्यः सन्त्यक्ताः ये त्वयामले ||

त्वयाऽवलोकिताः सद्यः शिलाद्यैरखिलैर्गुणैः |

कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ||

स श्लाघ्यः सगुणी धन्यः सकुलीनः स बुद्धिमान् |

स शूरः स च विक्रान्तो यस्त्वया देवी वीक्षितः ||

सद्योवैगुण्यमायान्ति शीलाद्याः सकला गुणाः |

पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्ल्भे ||

न ते वर्णयितुं शक्ता गुणज्जिह्वाऽपि वेधसः |

प्रसीद देवि पद्माक्षि नास्माम्स्त्याक्षीः कदाचन ||

पुष्कर उवाच

एवं स्तुता ददौ श्रीश्च वरमिन्द्राय चेप्सितम् |

सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकम् ||

स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदम् |

श्रीस्तोत्रं सततं तस्मात्पठेच्च शृणुयान्नरः ||

|| श्रीस्तोत्र कथनं सम्पूर्णं || ( अग्निपुराण/अध्याय/२३७ )

Leave a Reply

Your email address will not be published. Required fields are marked *