श्री मार्तण्ड भैरव अष्टोत्तर शतनामावली | Shri Martand Bhairav ​​Ashtottara Shatanamavali

0

भगवान श्रीमार्तण्ड भैरव से अपनी सभी मनोकामनाओं की सिद्धि के लिए नित्य श्रीमार्तण्डभैरव अष्टोत्तरशत नामावलि का पाठ करें।

मार्तण्ड भैरव अष्टोत्तरशतनामावलि

श्रीमार्तण्ड भैरव अष्टोत्तरशत नामावलिः

श्रीमार्तण्डभैरव ध्यानम्

हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ

चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् ।

हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं

मार्ताण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः ॥
अथ श्रीमार्तण्ड भैरवाष्टोत्तरशतनामावलिः

ॐ त्र्यम्बकाय नमः । ॐ महादेवाय नमः । ॐ जदीश्वराय नमः । ॐ त्रिपुरारये नमः ।

ॐ जटाजूटाय नमः । ॐ चन्दनभूषणाय नमः । ॐ चन्द्रशेखराय नमः ।

ॐ गौरी प्राणेश्वराय नमः । ॐ जगन्नाथाय नमः । ॐ महारुद्राय नमः ।

ॐ भक्तवत्सलाय नमः । ॐ शिववरदमूर्तये नमः । ॐ गिरीजापतये नमः ।

ॐ पशुपतये नमः । ॐ कर्पूरगौराय नमः । ॐ शङ्कराय नमः ।

ॐ सर्पभूषणाय नमः । ॐ असुरमर्दनाय नमः । ॐ ज्ञानदाकाय नमः ।

ॐ त्रिमूर्तये नमः । ॐ शिवाय नमः । ॐ मार्तण्डभैरवाय नमः ।

ॐ नागेन्द्रभूषणाय नमः । ॐ नीलकण्ठाय नमः । ॐ चन्द्रमौलये नमः ।

ॐ लोकपालाय नमः । ॐ देवेन्द्राय नमः । ॐ नीलग्रीवाय नमः ।

ॐ शशाङ्कचिन्हाय नमः । ॐ वासुकीभूषणाय नमः । ॐ दुष्टमर्दनदेवेशाय नमः ।

ॐ उमावराय नमः । ॐ खड्गराजाय नमः । ॐ मृडानीवराय नमः ।

ॐ पिनाकपाणये नमः । ॐ दशवक्त्राय नमः । ॐ निर्विकाराय नमः ।

ॐ शूलपाणये नमः । ॐ जगदीशाय नमः । ॐ त्रिपुरहराय नमः ।

ॐ हिमनगजामाताय नमः । ॐ खड्गपाणये नमः । ॐ व्योमकेशाय नमः ।

ॐ त्रिशूलधारये नमः । ॐ धूर्जटये नमः । ॐ त्रितापशामकाय नमः ।

ॐ अनङ्गदहनाय नमः । ॐ गङ्गाप्रियाय नमः । ॐ शशिशेखराय नमः ।

ॐ वृषभध्वजाय नमः । ॐ प्रेतासनाय नमः । ॐ चपलखड्गधारणाय नमः ।

ॐ कल्मषदहनाय नमः । ॐ रणभैरवाय नमः । ॐ खड्गधराय नमः ।

ॐ रजनीश्वराय नमः । ॐ त्रिशूलहस्ताय नमः । ॐ सदाशिवाय नमः ।

ॐ कैलासपतये नमः । ॐ पार्वतीवल्लभाय नमः । ॐ गङ्गाधराय नमः ।

ॐ निराकाराय नमः । ॐ महेश्वराय नमः । ॐ वीररूपाय नमः ।

ॐ भुजङ्गनाथाय नमः । ॐ पञ्चाननाय नमः । ॐ दम्भोलिधराय नमः ।

ॐ मल्लान्तकाय नमः । ॐ मणिसूदनाय नमः । ॐ असुरान्तकाय नमः ।

ॐ सङ्ग्रामवरीराय नमः । ॐ वागीश्वराय नमः । ॐ भक्तिप्रियाय नमः ।

ॐ भैरवाय नमः । ॐ भालचन्द्राय नमः । ॐ भस्मोद्धाराय नमः ।

ॐ व्याघ्राम्बराय नमः । ॐ त्रितापहाराय नमः । ॐ भूतभव्यत्रिनयनाय नमः ।

ॐ दीनवत्सलाय नमः । ॐ हयवाहनाय नमः । ॐ अन्धकध्वंसये नमः ।

ॐ श्रीकण्ठाय नमः । ॐ उदारधीराय नमः । ॐ मुनितापशमनाय नमः ।

ॐ जाश्वनीलाय नमः । ॐ गौरीशङ्कराय नमः । ॐ भवमोचकाय नमः ।

ॐ जगदुद्धाराय नमः । ॐ शिवसाम्बाय नमः । ॐ विषकण्ठभूषणाय नमः ।

ॐ मायाचालकाय नमः । ॐ पञ्चदशनेत्रकमलाय नमः । ॐ दयार्णवाय नमः ।

ॐ अमरेशाय नमः । ॐ विश्वम्भराय नमः । ॐ कालाग्निरुद्राय नमः ।

ॐ मणिहराय नमः । ॐ मालूखानाथाय नमः । ॐ जटाजूटगङ्गाधराय नमः ।

ॐ खण्डेरायाय नमः । ॐ हरिद्राप्रियरूद्राय नमः । ॐ हयपतये नमः ।

ॐ मैराळाय नमः । ॐ मेघनाथाय नमः । ॐ अहिरुद्राय नमः ।

ॐ म्हाळसाकान्ताय नमः । ॐ मार्तण्डाय नमः ।

इति श्रीमार्तण्ड भैरवाष्टोत्तर शतनामावलिः समाप्ता ।

Leave a Reply

Your email address will not be published. Required fields are marked *