श्री परशुराम अष्टोत्तर शतनामावली || Shri Parshuram Ashtottara Shatanamavali

0

श्री परशुराम अष्टोत्तर शतनामावली || Shri Parshuram Ashtottara Shatanamavali
ॐ रामाय नमः ।
ॐ राजाटवीवह्नये नमः ।
ॐ रामचन्द्रप्रसादकाय नमः ।
ॐ राजरक्तारुणस्नाताय नमः ।
ॐ राजीवायतलोचनाय नमः ।

ॐ रैणुकेयाय नमः ।
ॐ रुद्रशिष्याय नमः ।
ॐ रेणुकाच्छेदनाय नमः ।
ॐ रयिणे नमः ।
ॐ रणधूतमहासेनाय नमः ।

ॐ रुद्राणीधर्मपुत्रकाय नमः ।
ॐ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमाय नमः ।
ॐ राताखिलरसाय नमः ।
ॐ रक्तकृतपैतृक तर्पणाय नमः ।
ॐ रत्नाकरकृतावासाय नमः ।
ॐ रतीशकृतविस्मयाय नमः ।

ॐ रागहीनाय नमः ।
ॐ रागदूराय नमः ।
ॐ रक्षितब्रह्मचर्यकाय नमः ।
ॐ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवते नमः ।
ॐ राजद्भृगुकुलाम्बोधिचन्द्रमसे नमः ।
ॐ रञ्जितद्विजाय नमः ।
ॐ रक्तोपवीताय नमः ।

ॐ रक्ताक्षाय नमः ।
ॐ रक्तलिप्ताय नमः ।
ॐ रणोद्धताय नमः ।

ॐ रणत्कुठाराय नमः ।
ॐ रविभूदण्डायित महाभुजाय नमः ।
ॐ रमानाधधनुर्धारिणे नमः ।
ॐ रमापतिकलामयाय नमः ।
ॐ रमालयमहावक्षसे नमः ।
ॐ रमानुजलसन्मुखाय नमः ।
ॐ रणैकमल्लाय नमः ।

ॐ रसनाऽविषयोद्दण्ड पौरुषाय नमः ।
ॐ रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयाय नमः ।
ॐ रोषानलमयाकाराय नमः ।
ॐ रेणुकापुनराननाय नमः ।
ॐ रधेयचातकाम्भोदाय नमः ।
ॐ रुद्धचापकलापगाय नमः ।
ॐ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकाय नमः ।
ॐ रामचन्द्रन्यस्ततेजसे नमः ।
ॐ राजशब्दार्धनाशनाय नमः ।

ॐ राद्धदेवद्विजव्राताय नमः ।
ॐ रोहिताश्वाननार्चिताय नमः ।
ॐ रोहिताश्वदुराधर्षाय नमः ।
ॐ रोहिताश्वप्रपावनाय नमः ।
ॐ रामनामप्रधानार्धाय नमः ।

ॐ रत्नाकरगभीरधिये नमः ।
ॐ राजन्मौञ्जीसमाबद्ध सिंहमध्याय नमः ।
ॐ रविद्युतये नमः ।
ॐ रजताद्रिगुरुस्थानाय नमः ।
ॐ रुद्राणीप्रेमभाजनाय नमः ।

ॐ रुद्रभक्ताय नमः ।
ॐ रौद्रमूर्तये नमः ।
ॐ रुद्राधिकपराक्रमाय नमः ।
ॐ रविताराचिरस्थायिने नमः ।
ॐ रक्तदेवर्षिभावनाय नमः ।

ॐ रम्याय नमः ।
ॐ रम्यगुणाय नमः ।
ॐ रक्ताय नमः ।
ॐ रातभक्ताखिलेप्सिताय नमः ।
ॐ रचितस्वर्गगोपाय नमः ।
ॐ रन्धिताशयवासनाय नमः ।
ॐ रुद्धप्राणादिसञ्चाराय नमः ।

ॐ राजद्ब्रह्मपदस्थिताय नमः ।
ॐ रत्नसानुमहाधीराय नमः ।
ॐ रसासुरशिखामणये नमः ।
ॐ रक्तसिद्धये नमः ।
ॐ रम्यतपसे नमः ।
ॐ राततीर्थाटनाय नमः ।
ॐ रसिने नमः ।
ॐ रचितभ्रातृहननाय नमः ।

ॐ रक्षितभातृकाय नमः ।
ॐ राणिने नमः ।
ॐ राजापहृततातेष्टिधेन्वाहर्त्रे नमः ।
ॐ रसाप्रभवे नमः ।
ॐ रक्षितब्राह्म्यसाम्राज्याय नमः ।
ॐ रौद्राणेयजयध्वजाय नमः ।

ॐ राजकीर्तिमयच्छत्राय नमः ।
ॐ रोमहर्षणविक्रमाय नमः ।
ॐ राजसौर्यरसाम्भोधिकुम्भसम्भूतिसायकाय नमः ।
ॐ रात्रिन्दिवसमाजाग्रत्प्रतापग्रीष्मभास्कराय नमः ।
ॐ राजबीजोदरक्षोणीपरित्यागिने नमः ।
ॐ रसात्पतये नमः ।
ॐ रसाभारहराय नमः ।

ॐ रस्याय नमः ।
ॐ राजीवजकृतक्षमाय नमः ।
ॐ रुद्रमेरुधनुर्भङ्ग कृद्धात्मने नमः ।
ॐ रौद्रभूषणाय नमः ।
ॐ रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलाय नमः ।
ॐ रामाभिन्नाय नमः ।
ॐ रुद्रमयाय नमः ।
ॐ रामरुद्रो भयात्मकाय नमः ।

ॐ रामपूजितपादाब्जाय नमः ।
ॐ रामविद्वेषिकैतवाय नमः ।
ॐ रामानन्दाय नमः ।
ॐ रामनामाय नमः ।
ॐ रामाय नमः ।
ॐ रामात्मनिर्भिदाय नमः ।
ॐ रामप्रियाय नमः ।
ॐ रामतृप्ताय नमः ।

ॐ रामगाय नमः ।
ॐ रामविश्रमाय नमः ।
ॐ रामज्ञानकुठारात्तराजलोकमहातमसे नमः ।
ॐ रामात्ममुक्तिदाय नमः ।
ॐ रामाय नमः ।
ॐ रामदाय नमः ।
ॐ राममङ्गलाय नमः ।

Leave a Reply

Your email address will not be published. Required fields are marked *