Bhakti Gyan

Sri Krishna Sahasranama Stotram – श्री कृष्ण सहस्रनाम स्तोत्रम्

ओं अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशर ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥...

Navratri 3rd Day Maa Chandraghanta Mata || नवरात्री का तीसरा दिन माँ चंद्रघंटा माता की आरती

नवरात्री का तीसरा दिन (Navratri 3rd Day) माता के स्वरुप “चंद्रघंटा माता” की पूजा आराधना की जाती है। इनके मस्तक...

श्री राम मंगलाशसनम् (प्रपत्ति ऽ मंगलम्) | SRI RAMA MANGALASASANAM (PRAPATTI & MANGALAM)

मंगलं कौसलेंद्राय महनीय गुणात्मने । चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ 1 ॥ वेदवेदांत वेद्याय मेघश्यामल मूर्तये । पुंसां मोहन रूपाय...

गोपाल कृष्ण दशावतारम् – Gopala Krishna Dasavatharam

मल्लॆपूलहारमॆय्यवे ओयम्म नन्नु मत्स्यावतारुडनवे मल्लॆपूलहारमेसॆदा गोपालकृष्ण मत्स्यावतारुडनॆद कुप्पिकुच्चुल जडलुवॆय्यवे ओयम्म नन्नु कूर्मावतारुडनवे कुप्पिकुच्चुल जडलुवेसॆदा गोपालकृष्ण कूर्मावतारुडनॆद वरमुलिच्चि दीविञ्चवे ओयम्म नन्नु...

श्री अक्कलकोट स्वामी समर्थ अष्टोत्तर शतनामावली – Shri Akkalkot Swami Samarth Ashtottara Shatanamavali

॥ अथ श्रीस्वामी समर्थ अष्टोत्तरशत नामावली ॥ ॐ दिगंबराय नमः । ॐ वैराग्यांबराय नमः । ॐ ज्ञानांबराय नमः । ॐ...

अनंत पद्मनाभ स्वामि अष्टोत्तर शत नामावलि – Sri Vishnu Ashtottara Sata Naama Stotram

अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः । यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥ 1 ॥ विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । दामोदरो दीनबंधुरादिदेवोऽदितेस्तुतः ॥ 2...