Stotram

Durga Saptashati Argala Stotram in Hindi || दुर्गा सप्तशती अर्गला स्तोत्रम

॥ अथार्गलास्तोत्रम् ॥ ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः,अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतयेसप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥ ॐ नमश्‍चण्डिकायै॥ मार्कण्डेय उवाच ॐ जयन्ती मङ्गला काली...

सुदर्शन सहस्र नाम स्तोत्रम् – Sudarshana Sahasra Nama Stotram सभी नकारात्मक ऊर्जा को दूर करने का मंत्र

|| सुदर्शन सहस्र नाम स्तोत्रम् || श्री गणेशाय नमः ॥ श्रीसुदर्शन परब्रह्मणे नमः ॥ अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥ कैलासशिखरे...

Dashavatara Stotram (Vedantacharya Krutam), दशावतार स्तोत्रम् (वेदांताचार्य कृतम्)

दशधा निर्वर्तयन्भूमिकां रंगे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान्भावान्स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ 1 ॥ निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै- रंतस्तन्वदिवारविंदगहनान्यौदन्वतीनामपाम् ।...

पञ्चायुध स्तोत्रम् -Panchayudha Stotram, Vishnu Panchayudha Stotram – विष्णु पंचायुध स्तोत्रम

पंचायुध स्तोत्रम या विष्णु पंचायुध स्तोत्रम, पंचायुध या भगवान विष्णु के पांच हथियारों, अर्थात् सुदर्शन चक्र, पंच जन्य शंख (शंख),...

Shri Ram Sahasranama Stotram – श्री राम सहस्त्र नाम स्तोत्रम

अस्य श्रीरामसहस्रनामस्तोत्र महामंत्रस्य, भगवान् ईश्वर ऋषिः, अनुष्टुप्छंदः, श्रीरामः परमात्मा देवता, श्रीमान्महाविष्णुरिति बीजं, गुणभृन्निर्गुणो महानिति शक्तिः, संसारतारको राम इति मंत्रः, सच्चिदानंदविग्रह...

Shri Ram Apaduddharaka Stotram – श्री राम आपदुद्धारक स्तोत्रम्.

॥ श्री राम आपदुद्धारक स्तोत्रम् ॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ नमः कोदण्डहस्ताय सन्धीकृतशराय च...

Sri Venkateshwara Ashtottara Shatanama stotram – श्री वेङ्कटेश्वर अष्टोत्तरशतनाम स्तोत्रम्

ध्यानम् । श्री वेङ्कटाचलाधीशं श्रियाध्यासितवक्षसम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ मुनय ऊचुः । सूत सर्वार्थतत्त्वज्ञ सर्ववेदान्तपारग । येन चाराधितः सद्यः...

श्रीकृष्णाष्टोत्तरशत नामस्तोत्रं | SRI KRISHNA ASHTOTTARA SATA NAMA STOTRAM

श्रीगोपालकृष्णाय नमः ॥ श्रीशेष उवाच ॥ ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य। श्रीशेष ऋषिः ॥ अनुष्टुप् छंदः ॥ श्रीकृष्णोदेवता ॥ श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ॥...

Sri Vishnu Ashtottara Satanama Stotram – श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

श्री विष्णु अष्टोत्तर शतनामावली स्तोत्रम को जो भी साधक नियमित रूप से पाठ करने से विद्या प्राप्ति, धन प्राप्ति, पुत्र...

Sri Krishna Sahasranama Stotram – श्री कृष्ण सहस्रनाम स्तोत्रम्

ओं अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशर ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥...