त्वरित रुद्र || Tvarit Rudra

0

त्वरित अर्थात तुरंत । इस मन्त्र का प्रयोग सभी कामनाओं की सिद्धि हेतु तथा विघ्ननाश हेतु किया जाता है । औषधोपचार में यदि दवा काम नहीं कर रही है तो त्वरित रुद्र मन्त्र के प्रयोग से शीघ्र स्वस्थ होकर रोगी को लाभ प्राप्त होगा ।

 

॥ अथ त्वरित रुद्र मन्त्र प्रयोगः॥ (हेमाद्रिशांति रत्नेषु)

मन्त्रोयथा – ॐ यो रुद्रो ऽग्नौ योऽप्सुय ओषधीषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमोऽस्तु ।

विनियोगः – ॐ अस्य त्वरितरुद्र मन्त्रस्य अथर्वण ऋषिः, अनुष्टप् छन्दः, त्वरितरुद्रसंज्ञिका देवता, नमः बीजम्, अस्तु शक्तिः त्वरितरुद्र प्रीत्यर्थे जपे विनियोगः ।

करन्यास– ॐ यो रुद्रः अंगुष्ठाभ्यां नमः । ॐ अग्नौ तर्जनीभ्यां नमः । ॐ योऽप्सु मध्यमाभ्यां नमः । ॐ ओषधीषु अनामिकाभ्यां नमः । ॐ यो रुद्रो विश्वा भुवना विवेश कनिष्ठिकाभ्यां नमः । ॐ तस्मै रुद्राय नमोऽस्तु करतल करपृष्ठाभ्यां नमः ।

षडङ्गन्यास– ॐ यो रुद्रः हृदयाय नमः। ॐ अग्नौ शिरसे स्वाहा। ॐ योऽप्सु शिखायै वषट्। ॐओषधीषु कवचाय हुम् । ॐ यो रुद्रो विश्वा भुवना विवेश नेत्रत्रयाय वौषट् । ॐ तस्मै रुद्राय नमोऽस्तु अस्त्राय फट् ।

पादादिन्यास – ॐ यः पादयोः । ॐ रुद्र जङ्घयोः । ॐ अग्नौ जानुनोः । ॐ यः ऊर्वोः । ॐ अप्सु गुल्फयोः । ॐ यः मेढ़्रे । ॐ ओषधीषु नाभौ । ॐ यः उदरे । ॐ रुद्रः हृदये । ॐ विश्वाकण्ठे । ॐ भुवनामुखे । ॐ विवेश नासिकायाम् । ॐ तस्मै नेत्रयोः । ॐ रुद्राय भुवोः । ॐ नमः ललाटे । ॐ अस्तु शिरसि ।

मूर्द्धादिन्यास – ॐ यः शिरसि । ॐ रुद्र ललाटे । ॐ अग्नौ नेत्रयोः । ॐ यः कर्णयो । ॐ अप्सु नासिकायाम् । ॐ यः मुखे । ॐ ओषधीषु बाह्वोः । ॐ यः हृदये । ॐ रुद्रः नाभौ । ॐ विश्वा गुह्ये । ॐ भुवना अपाने । ॐ विवेश ऊर्वोः । ॐ तस्मै जानुनोः । ॐ रुद्राय जङ्घयोः । ॐ नमः गुल्फयोः । ॐ अस्तु चरणयोः ॥

इस प्रकार न्यास करके शिवजी को शुभमुद्रा दिखावें –

शुभमुद्रा- ॐ एषते रुद्रभागः सहस्वस्राम्बिकया तञ्जुषस्व स्वाहैषतेरुद्रभाग आखुस्तेपशुः ।

इत्यादि मन्त्रों से मुद्रा दिखाकर त्वरित रुद्र देव का ध्यान करें ।

ध्यान

ॐ रुद्रं चतुर्भुजं देवं त्रिनेत्रं वरदाभयम् । दधानमूर्ध्वं हस्ताभ्यां शूलं डमरूमेव च ॥ १ ॥

अङ्क संस्थामुमां पद्मे दधानं च करद्वये । आद्ये करद्वये कुम्भं मातुलुंगं च बिभ्रतम् ॥ २ ॥

इस प्रकार ध्यान कर शिव पूजा करें तत्पश्चात त्वरित रुद्र देव का मन्त्र जप करें-

त्वरित रुद्र देव का मन्त्र

ॐ यो रुदोऽग्नौ यो प्सुय ओषधीऽषुयो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमोऽस्तु॥

॥ अथर्ववेदीय त्वरित रूद्र सुक्त ॥

( रुद्रदेवत्या । आथर्वणस्य वा नारायणस्य अर्षम् ॥ )

अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।

त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकरस्त्वं विष्णोः परमं पदम् ।

ॐ सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु ।

पुरुषो वै रुद्रस्तन्महो नमो नमः ।

विश्वं भूतं भव्यं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।

सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥१॥

कद्रुद्राय प्रचेतसे मीह्ळुष्टमाय तव्यसे ।

वोचेम शन्तमं हृदे ।

सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥२॥

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये ।

अम्बिकापतय उमापतये नमो नमः ॥३॥

त्वरित रुद्र देव का मन्त्र की विधि इस प्रकार है-

जपेत्त्वरितरुद्रं तु सर्वकामसमृद्धये । श्रीकामः शांतिकामो जपेल्लक्षमतंद्रितः ॥ १ ॥

बिल्वसमिद्भिः श्रीकामः शांतिकामः शमीमयैः । जुहुयादाज्यसंमिश्रेस्तर्पण मार्जनं ततः ॥ २ ॥

जप्त्वा लक्षं सुपुत्रार्थी पायसं जुहुयात्ततः । वित्तार्थी श्रीफलैर्होममायुष्कामस्तु दूर्वया ॥ ३ ॥

तिलैराज्येन संमिश्रेस्तेस्कामो घृतेन वै । व्रीहिभिः पशुकामस्तु राष्ट्रकामस्तु वै यवैः ॥ ४ ॥

पायसं सर्वकामेन होतव्यं शर्करान्वितम् । मध्वक्तान्याम्रपत्राणि तीव्रज्वरविनाशिनी ॥ ५ ॥

हिमभूतज्वरार्थं तु गुडूचीभिर्हनेद् ध्रुवम् । सर्वरोग विनाशाय सूर्यस्याभिमुखो जपेत् ॥ ६ ॥

अयुते द्वे जपा होमः कार्योऽर्क समिधा शुभः । औदुम्बरैरन्नकामस्तेजस्कामस्तु बादरैः ॥ ७ ॥

अपामार्ग समिध होमात् भूतबाधा विनश्यति । ग्रहबाधा विनाशाय जपेत् अश्वत्थसन्निधौ ॥ ८ ॥

लवणान्वित दध्यक्तास्तीक्ष्णाग्राश्वत्थ संभवा । हूयंते समिधः शुष्काः स्वाहांतं मन्त्रमुच्चरेत् ॥ ९ ॥

लाजाहोमेन कन्यार्थी कन्या प्राप्नोगति रूपिणीम् । लाजाश्चमधुसंमिश्राः श्वेतपुष्पाणि वा पुनः ॥ १० ॥

हुयंते हरिते देशे तस्य विश्वं वशेभवेत् ॥ वामाङ्ग मुत्तमं कार्यं स्त्रीवशित्वे विचक्षणैः ॥ ११ ॥

इस मन्त्र का सवा लाख जाप करने से सभी कार्यों में सिद्धि प्राप्त होती है । तथा इसका विधि सहित प्रयोग करने से पुत्र सन्तान प्राप्त होती है ।

मन्त्र का पुरश्चरण २० हजार जप का है । विशेष जप २ लाख संख्या में करने चाहिये । दशांश होम, तर्पण, मार्जन, ब्राह्मण भोजन करे । जपकाल में भूमिशयन करे एक समय भोजन करें ।

हवन के स्थान पर जलकुंभ रखें उसको स्पर्श करके १ हजार जप करे उसके जल से अभिषेक द्वारा व शाला को प्रोक्षण करने पर सभी अरिष्ट की शांति होती है । लाजा होम से पुरुष वाञ्छित पत्नि व कन्या वाञ्छित पति को प्राप्त करता है । वृष्टि कामना हेतु तिलों से पलाश समिधा से हवन करें । वास्तुपूजा, ईशान को बलिद्रव्य आदि प्रदान कर विधिवत् कार्य करें ।

॥ इति त्वरित रुद्र प्रयोगः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *