वासुदेव कृत श्री कृष्ण स्तोत्र || Vasudev Krut Shri krishna Stotra

0

वासुदेव कृत श्री कृष्ण स्तोत्र || Vasudev Krut Shrikrishna Stotra || Shri Krishna Stotra
श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् ।

ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥

स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् ।

निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥

स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् ।

स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥

शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।

प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥

सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।

सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभो ॥ ५ ॥

अनन्तः स्तवनेsशक्तोsशक्ता देवी सरस्वती ।

यं स्तोतुमसमर्थश्र्च पञ्चवक्त्रः षडाननः ॥ ६ ॥

चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।

गणेशो न समर्थश्र्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥

ऋषयो देवताश्र्चैव मुनीन्द्रमनुमानवाः ।

स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥

श्रुतयः स्तवनेsशक्ताः किं स्तुवन्ति विपश्र्चितः ।

विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥

वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।

भक्तिदास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥

विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।

सङकटं निस्तरेत् तूर्णं शत्रुभीत्या प्रमुच्यते ॥ ११ ॥

॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे वसुदेवकृतं श्रीकृष्णस्तोत्रं संपूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *