Month: July 2022

शिवमहापुराण – रुद्रसंहिता सृष्टिखण्ड – अध्याय 19 || Shiv Mahapuran Rudra Samhita Srishtikhanda Adhyay 19

इससे पूर्व आपने शिवमहापुराण – द्वितीय रुद्रसंहिता – अध्याय 18 पढ़ा, अब शिवमहापुराण – रुद्रसंहिता सृष्टिखण्ड – अध्याय 19 उन्नीसवाँ...

Dakshinamurthy Stotram | दक्षिणा मूर्ति स्तोत्रम् | Punjabi | Hindi | English | Telugu | Tamil | Kannada | Gujarati | Bengali

शान्तिपाठः ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तंहदेवमात्म बुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम् ॐ...

श्री भद्र अंबिका अष्टोत्तर शतनामावलि || Shri Bhadra Ambika Ashtottar Shatanamavali

इससे पूर्व आपने माँ भद्रकाली की प्रसन्नता,नित्य कल्याण लाभार्थ व माँ का आशीर्वाद प्राप्त करने के लिए श्री भद्रकालीमन्त्रनामसहस्रनामस्तोत्रम् पढ़ा...

श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः || Shri Hanumat Sahastra Namavali or Aanjaney Sahastra Namavali

हनुमानजी की प्रार्थना में हनुमानचालीसा, बजरंग बाण, हनुमान बाहुक, संकटमोचन हनुमानाष्टक, आनं‍द रामायण में हनुमान स्तुति एवं उनके द्वादश नाम...

शिवमहापुराण – रुद्रसंहिता सृष्टिखण्ड – अध्याय 18 || Shiv Mahapuran Rudra Samhita Srishtikhanda Adhyay 18

इससे पूर्व आपने शिवमहापुराण – द्वितीय रुद्रसंहिता – अध्याय 17 पढ़ा, अब शिवमहापुराण – रुद्रसंहिता सृष्टिखण्ड – अध्याय 18 अठारहवाँ...

पशुपत्याष्टक || Pasupathyashtakam || Pashupati Ashtakam

|| ध्यानम || ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाण्‍गं परशुमृगवराभीतिहस्तं प्रसन्नम.ह . पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम.ह .....

श्री शिव सहस्रनाम स्तोत्रं श्री सौरपुराणान्तर्गतम् || Shiv Sahastranam Stotram Shrisourapurane

शिव सहस्त्रनाम जिसे की आपने पूर्व क्रम में पढ़ा - तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये...