इन्द्रकृत लक्ष्मी स्तोत्र, Indrakrit Lakshmi Stotram

0

यह स्तोत्र परमपवित्र और कल्याणकारी है |

स्वयं इंद्रदेवता कृत यह स्तोत्र अपार धन संपत्ति लक्ष्मी देनेवाला है |

पांचलाख का इस का मूल अनुष्ठान है |

किन्तु निरन्तर एक महीने तक यह स्तोत्र जपने से महा सुख की प्राप्ति होती है ||

श्री इन्द्रउवाच

ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः |

कृष्णप्रियायै सारायै पद्मायै च नमो नमः || १ ||

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः |

पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः || २ ||

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः |

सुखदायै मोक्षदायै सिद्धिदायै नमो नमः || ३ ||

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो. नमः |

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः || ४ ||

कृष्णशोभास्वरुपायै रत्नपद्मे च शोभने |

सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः || ५ ||

शष्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः |

नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः || ६ ||

वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे |

स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नॄपालये || ७ ||

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता |

सुरभी सा गवां माता दक्षिणा यज्ञकामिनी || ८ ||

अदितिर्देवमाता त्वं कमला कमलालये |

स्वाहा त्वं च हविर्दाने काव्यदाने स्वधा स्मृता || ९ ||

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा |

शुद्धसत्त्वस्वरुपा त्वं नारायणपरायणा || १० ||

क्रोधहिंसावर्जिता च वरदा च शुभानना |

परमार्थप्रदा त्वं च हरिदास्यप्रदा परा || ११ ||

यया विना जगत्सर्वं भस्मीभूतमसारकम् |

जीवन्मृतं च विश्वं च शवतुल्यं यया विना || १२ ||

सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी |

यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा || १३ ||

त्वया हीनो बन्धुहीनस्त्वया युक्तः स बान्धवः |

धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी || १४ ||

यथा माता स्तननंधानां शिशूनां शैशवे सदा |

तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः || १५ ||

मातृहीनः स्तनत्यक्तः स चेज्जीवति दैवतः |

त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् || १६ ||

सुप्रसन्नास्वरूपा त्वं मां प्रसन्ना भवाम्बिके |

वैरिग्रस्तं च विषयं देहि मह्यं सनातनि || १७ ||

वयं यावत्त्वयाहीना बन्धुहीनाश्च भिक्षुकाः |

सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये || १८ ||

राज्यंदेहि श्रियं देहि बलं देहि सुरेश्वरि |

कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै || १९ ||

कामं देहि मतिं देहि भोगाँ देहि हरिप्रिये |

ज्ञानं देहि च धर्मं च सर्वसौभाग्यमिप्सितम् || २० ||

प्रभावं च प्रतापं च सर्वाधिकारमेव च |

जयं पराक्रमं युद्धे परमैश्वर्यमेव च || २१ ||

|| फलश्रुतिः ||

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः |

कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् || २१ ||

सिद्धस्तोत्रं यदि पठेत् सोपि कल्पतरुर्नरः |

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् || २२ ||

सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयतः |

महासुखी च राजेन्द्रो भविष्यति न संशयः || २३ ||

|| इति श्रीब्रह्मवैवर्तमहापुराणे इन्द्रकृतलक्ष्मीस्तोत्रं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *