रामाष्टशतकं स्तोत्रं, Ramshtak Stotram

0

श्री पद्मपुराण में इस स्तोत्र का सम्पूर्ण माहत्म्य दर्शित है |

वेदव्यास उवाच

श्रुणु गाँगेय वक्ष्यामि रामस्याद्भुतकर्मणः |

नामाष्टशतकं पुण्यं महापातकनाशनम् |

नातः परतरं गुह्यं त्रिषु लोकेषु विद्यते || १ ||

कैलासशिखरे रम्ये नानरत्नविभूषिते |

एकाग्रप्रयतो भूत्वा विष्णुमाराध्य भक्तितः || २ ||

उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करोऽब्रवीत् |

पार्वत्येहि मया सार्द्धं भोक्तुं भुवनवन्दिते || ३ ||

तमाह पार्वती देवी जप्त्वा नामसहस्त्रकम् |

ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो || ४ ||

ततस्तां पार्वती प्राह प्रहसन् परमेश्वरः |

धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति || ५ ||

दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि |

रकारादिनी नामानि शृण्वतो मम पार्वति || ६ ||

मनः प्रसन्नतामेति रामनामाभिशंकया |

रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि |

इति रामपदेनासौ परं ब्रह्माभिधीयते || ७ ||

राम रामेति रामेति रमे रामे मनोरमे |

सहस्त्रनाममध्ये तु रामनाम वरानने |

रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्द्धं मयाधुना || ८ ||

ततो रामेति नामोक्त्वा सहभुक्त्वा च पार्वती |

ततो भुक्त्वा महादेवी पतिना सह संस्थिता || ९ ||

प्रपच्छ श्रीमहादेवं प्रीतिप्रवणमानसा |

सहस्त्रनामभिस्तुल्यं राम नाम त्वयोदितम् || १० ||

तस्यान्यान्यपि नामानि सन्ति चेद्रावणाद्विषः |

कथ्यतां मम देवेश तत्र में प्रीतिरुत्तमा || ११ ||

शङ्करउवाच

श्रुणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति |

लौकिका वैदिकाः शब्दा ये केचित्सन्ति पार्वति || १२ ||

नामानि रामभद्रस्य सहस्त्रन्तेषु चाधिकम् |

तेषु चान्त्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् || १३ ||

विष्णुरेकैकनामानि सर्ववेदाधिकं फलम् |

तादृङ्गनामसहस्त्रेषु राम नाम परं भतम् || १४ ||

जपतः सर्ववेदांश्च सर्वमन्त्रांश्च पार्वति |

तस्मात्कोटिगुणं पुण्यं रामनाम्नैव लभ्यते || १५ ||

विनियोगः

ॐ अस्य श्री ( अथ श्री ) रामाष्टोत्तरशतनामस्तोत्रस्य ईश्वरः ऋषिरनुष्टुपछन्दः

श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रीत्यर्थं जपे विनियोगः |

ॐ श्री रामो रामभद्रश्च रामचन्द्रश्च शाश्वतः |

राजीवलोचनः श्रीमाँ राजेन्द्रो रघुपुँगवः || १६ ||

जानकीवल्ल्भो जैत्रो जितामित्रो जनार्दनः |

विश्वामित्रप्रियो दान्त: शरणात्राणतत्परः || १७ ||

बालिप्रमथनो वाग्मी सत्यवाक्सत्य विक्रमः |

सत्यव्रतो व्रतफलः सदा हनुमदाश्रियः || १८ ||

कौशलेयः खरध्वंसी विराधवधपण्डितः |

विभीषणपरित्राता दशग्रीवशिरोहरः || १९ ||

सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः |

जामदग्न्यमहादर्पज्वलनस्ताडकान्तकः || २० ||

वेदांतसारोऽमेयात्मा भववैद्यश्च भेषजः |

दूषणत्रिशिरो हन्ता त्रिमूर्त्तिस्त्रिगुणस्त्रयी || २१ ||

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारीति कीर्तनः |

त्रिलोकीरक्षको धन्वी दण्डकारण्यपुण्यकृत् || २२ ||

अहल्यापावनश्चैव पितृभक्तो वरप्रदः |

जितेन्द्रियों जित्क्रोधो जितलाभो जगद्गुरुः || २३ ||

ऋक्षवानरसँघाती चित्रकूटसमाश्रयः |

जयन्तत्राणवरदः सुमित्रापुत्रसेवितः || २४ ||

सर्वदेवाधिदेवश्च मृतबालकजीवन: |

मायामारीचहन्ता च महाभोगो महाभुजः || २५ ||

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः |

महायोगी महोदारः सुग्रीवेप्सितराज्यदः || २६ ||

सर्वपुण्याधिकफ़लस्तीर्थः सर्वाघनाशनः |

आदिपुरुषों महापुरुषः परमः पुरुषस्तथा || २७ ||

पुण्योदयो दयासारः पुराणः पुरुषोत्तमः |

स्मितवक्त्रो मितभाषी पूर्णभाषी च राघवः || २८ ||

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः |

मायामानुषचाऱित्रो महादेवाभिपूजितः || २९ ||

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः |

श्यामाङ्ग:सुन्दरः शूरः पीतवासा धनुर्द्धरः || ३० ||

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः |

शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः || ३१ ||

परमात्मा परं ब्रह्म सच्चिदान्दविग्रहः |

परं ज्योतिः परं धाम पराकाष्ठाः परात्परः || ३२ ||

परेशः पारगः पारः सर्वदेवात्मकः शिवः |

इत्येद्रामभद्रस्य नाम्नामष्टोत्तरं शतम् || ३३ ||

गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्त्तितम् |

यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा |

स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः || ३४ ||

जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् |

राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम् || ३५ ||

आनुकूल्यंच भूतानि स्थैर्यं यान्ति चलां श्रियः |

अणुग्रहे ग्रहा यान्ति नाशमायान्त्युपद्रवाः || ३६ ||

पठतो भक्तिभावेन जनस्य गिरिसम्भवे |

यः पठेत्परया भक्त्या तस्य वश्यं जगत्त्रयम् |

यद्यत्कामयते चित्ते तत्तदाप्नोति कीर्तनात् || ३७ ||

यः पठेद्रामचन्द्रस्य नाम्नामष्टोत्तरं शतम् |

ज्ञानेनापि च कुर्वाणो न स पापेन लिप्यते || ३८ ||

सर्ववेदेषु तीर्थेषु दानेषु च तपः सु च |

तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते || ३९ ||

पुण्यकालेषु सर्वेषु पठन्नानन्त्यमश्नुते |

कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च |

वैकुण्ठे वासमाप्नोति दशपुवैर्दशापरैः || ४० ||

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् |

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः || ४१ ||

रामाय रामभद्राय रामचन्द्राय वेधसे |

रघुनाथाय नाथाय सीतायाः पतये नमः || ४३ ||

इत्येद्रामचन्द्रस्य माहात्म्यं वेदसम्मतम् |

कथितं तव गांगेय यतस्त्वं वैष्णवोत्तमः || ४४ ||

वन्दामहे महेशानं हरकोदण्डखण्डनम् |

जानकीहृदयानन्दचन्दनं रघुनन्दनम् || ४५ ||

|| पद्मपुराणे पार्वती ईश्वर सम्वादे श्रीरामचन्द्रस्तवराज समाप्तः ||

Leave a Reply

Your email address will not be published. Required fields are marked *