लघु विष्णुसहस्त्र नाम, Laghu Vishnu Sahastra Paath

0

अलं नामसहस्रेण केशवोऽर्जुनमब्रवित् |

श्रुणु में पार्थ नामानि यैश्चतुष्यामि सर्वदा || १ ||

केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः |

दामोदरो हृषीकेशः पद्मनाभो जनार्दनः || २ ||

विष्वक्सेनो वासुदेवो हरिर्नारायणस्तथा |

अनंतश्च प्रबोधश्च सत्यः कृष्णः सुरोत्तमः || ३ ||

आदिकर्ता वराहश्च वैकुण्ठो विष्णुरच्युतः |

श्रीधरः श्रीपतिः श्रीमान् पक्षिराजध्वजस्तथा || ४ ||

एतानि मम नामानि विद्यार्थी ब्राह्मणः पठेत् |

क्षत्रियो विजयस्यार्थे वैश्यो धनसमृद्धये || ५ ||

नाग्निराजभयं तस्य न चोरात् पन्नगाद्भयम् |

राक्षसेभ्यो भयं नास्ति व्याधिभिर्नैव पीड्यते || ६ ||

इदं नामसहस्त्रं तु केशवेनोद्धृतं स्तवम् |

उद्धृत्य चार्जुने दत्तं युद्धे शत्रुविनाशनम् || ७ ||

|| इति श्री विष्णुपुराणे लघु विष्णुसहस्त्रनामस्तवः ||

Leave a Reply

Your email address will not be published. Required fields are marked *