श्री लघु सूर्य कवचम्, Shree Laghu Surya Kavacham

0

याज्ञवल्क्य उवाच |

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् |

शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् || १ ||

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् |

ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् || २ ||

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः |

नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः || ३ ||

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः |

जिह्वां में मानदः पातु कण्ठं मे सुखवन्दितः || ४ ||

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः |

पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः || ५ ||

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भुर्जपत्रके |

दधाति यः करे तस्य वशगाः सर्वसिद्धयः || ६ ||

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः |

स रोगमुक्तो दीर्घायुः सुखं पुष्टि च विन्दति || ७ ||

ॐ नारायणाय विद्महे शेषशायिने

धीमहि तन्नो विष्णुः प्रचोदयात् ||

|| श्री याज्ञवल्क्य मुनि विरचितं सूर्य कवच स्तोत्रम् सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *