Main Story

Editor’s Picks

Trending Story

द्वादश ज्योतिर्लिंग स्तोत्र हिंदी अर्थ सहित | Dwadash Jyotirlinga Stotra

ॐ सौराष्ट्रे सोमनाथं च श्री शैले मल्लिकार्जुनं | उज्जयिन्यां महाकालं ओमकारं ममलेश्वरं || सौराष्ट्र में सोमनाथ, श्री शैलम में मल्लिकार्जुन...

श्री शिवमानस पूजा | Shri Shivmanas Puja

  श्री शिव मानस पूजा रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानरत्नविभूषितं मृगमदा मोदाङ्कितं चन्दनं || जाती-चम्पक-बिल्व-पत्र-रचितं पुष्पं च धूपं...

महाभारत का शक्तिशाली सूर्य स्तोत्र, Surya Stavaraj Stotra सूर्योऽर्मा भगस्त्वष्टा पूषार्क: सविता रविः

सूर्योऽर्मा भगस्त्वष्टा पूषार्क: सविता रविः | गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः || पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् | सोमो बृहस्पतिः शुक्रो...

श्री महालक्ष्म्याष्टकम् | Lakshmi Ashatakam

इन्द्रउवाच नमस्तेऽस्तु महामाये श्री पीठे सुरपूजिते | शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तु ते || १ || नमस्ते गरुडारूढे कोलासुरभयङ्करि | सर्वपापहरेदेवि महालक्ष्मी...

श्री स्तोत्रम् | Shree Stotram

पुष्कर उवाच राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः | स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् || इन्द्र उवाच नमस्ते सर्वलोकानां जननीमब्धिसम्भवाम् |...

ब्रह्मा कृत सरस्वती स्तोत्र || Brahma Kruta Saraswati Stotram || Saraswati Stotram

ब्रह्मा कृत सरस्वती स्तोत्र || Brahma Kruta Saraswati Stotram || Saraswati Stotram ऊँ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः श्रीसरस्वती...