पञ्चमुख हनुमत् हृदयम् || Panch Mukh Hanumat Hridayam

0

कहते हैं कि जो भी हनुमानजी का परम भक्त होता है, हनुमानजी उसे किसी न किसी रूप में दर्शन दे ही देते हैं या आसपास अपनी उपस्थिति को प्रकट कर देते हैं। अपने भक्तों को निडर बनाते हैं हनुमान जी। ‘सब सुख लहे तुम्हारी सरना। तुम रक्षक काहू को डरना।।’ हनुमानजी ने सबसे पहले सुग्रीव को बाली से बचाया और सुग्रीव को श्रीराम से मिलाया। उन्होंने विभीषण को रावण से बचाया और उनको राम से मिलाया। हनुमानजी की कृपा से ही दोनों को ही भयमुक्त जीवन और राजपद मिला। श्रीपञ्चमुखहनुमत् हृदयम् के पाठ से हनुमानजी साधक के सम्मुख दृश्य या अदृश्य रूप से प्रत्यक्ष रहते व अपने भक्त की हर मनोकामना सिद्ध करते है ।


|| श्रीपञ्चमुखहनुमत् हृदयम् ||

ॐ अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र ऋषिः । अनुष्टुप् छन्दः ।

श्रीपञ्चवक्त्र हनुमान् देवता । ॐ बीजम् । रुद्रमूर्तये इति शक्तिः । स्वाहा कीलकम् ।

श्रीपञ्चवक्त्र हनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ।

इति ऋष्यादि न्यासः ॥

ॐ ह्रां अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।

ॐ ह्रूं वायुपुत्राय मध्यमाभ्यां नमः ।

ॐ ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः ।

ॐ ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः ।

इति करन्यासः ॥

ॐ ह्रां अञ्जनीसुताय हृदयाय नमः ।

ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।

ॐ ह्रूं वायुपुत्राय शिखायै वषट् ।

ॐ ह्रैं अग्निगर्भाय कवचाय हुम् ।

ॐ ह्रौं रामदूताय नेत्रत्रयाय वौषट् ।

ॐ ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् ।

भूः इति दिग्बन्धः ॥

अथ ध्यानम् ।
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ॥
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥

इति ध्यानम् ॥

ॐ नमो वायुपुत्राय पञ्चवक्त्राय ते नमः ।
नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ १॥
वज्रदेह नमस्तुभ्यं शताननमदापह ।
सीतासन्तोषकरण नमो राघवकिङ्कर ॥ २॥

सृष्टिप्रवर्तक नमो महास्थित नमो नमः ।
कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ ३॥
नमस्ते ब्रह्मरूपाय शिवरूपाय ते नमः ।
नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ ४॥

नमो वह्निस्वरूपाय नमो गगनचारिणे ।
सर्वरम्भावनचर अशोकवननाशक ॥ ५॥
नमो कैलासनिलय मलयाचल संश्रय ।
नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ ६॥

महादेवात्मक नमो नमो वायुतनूद्भव ।
नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ ७॥
समुद्रोल्लङ्घन नमो सौमित्रेः प्राणदायक ।
महावीर नमस्तुभ्यं दीर्धबाहो नमोनमः ॥ ८॥

दीर्धबाल नमस्तुभ्यं वज्रदेह नमो नमः ।
छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ ९॥
सर्वदेवसुसंसेव्य मुनिसङ्घनमस्कृत ।
अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ १०॥

धर्मार्थकाममोक्षाख्य पुरुषार्थप्रवर्तक ।

ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ ११॥

भक्तकल्पमहाभुज भूतबेतालनाशक ।

दुष्टग्रहहरानन्त वासुदेव नमोस्तुते ॥ १२॥

श्रीरामकार्ये चतुर पार्वतीगर्भसम्भव ।

नमः पम्पावनचर ऋष्यमूककृतालय ॥ १३॥

धान्यमालीशापहर कालनेमिनिबर्हण ।

सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ १४॥

नमो वर्गस्वरूपाय वर्णनीयगुणोदय ।

वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः ।

नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ॥ १५॥

इति ते कथितं देवि हृदयं श्रीहनूमतः ।

सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ॥ १६॥

दुष्टभूतग्रहहरं क्षयापस्मारनाशनम् ॥ १७॥

यस्त्वात्मनियमो भक्त्या वायुसूनोः सुमङ्गलम् ।

हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ १८॥

अजप्तं हृदयं य इमं मन्त्रं जपति मानवः ।

स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ १९॥

सत्यं सत्यं पुनः सत्यं मन्त्रसिद्धिकरं परम् ।

इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ २०॥

महर्षेर्गौतमात्पूर्वं मया प्राप्तमिदं मुने ।

तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ २१॥

इति श्रीपराशरसंहितान्तर्गते श्रीपराशरमैत्रेयसंवादे श्रीपञ्चवक्त्रहनुमत् हृदयस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *