पञ्चश्लोकि गणेशपुराण, Panclshloki Ganeshpuran

0

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा

तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा |

संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं

कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ||

संकष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै

दुर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् |

तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ

ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ||

क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः

सिंहाङ्कः स विनायको दशभुजो भूत्वाथ काशीं ययैा |

हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं

त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः ||

हत्वा तं कमलासुरं च सगणं सिन्धुं महादैत्यपं

पश्चात् सिद्धिमती सुते कमलजस्तस्मै च ज्ञानं ददौ |

द्वापरे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं

सम्यर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ||

गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै

तुष्टायाथ च धूम्रकेतुरभिधो विप्र सधर्मर्धिकः |

अश्वाङ्को द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः

क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ||

एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान्

निर्वाणं परमं व्रजेत् स सकलान् भुक्त्वा सुभोगानपि |

|| अस्तु ||

Leave a Reply

Your email address will not be published. Required fields are marked *