पुराणोक्त पुरुषसूक्त, Puranokt Purush Suktam

0

भगवान् नारायण का पुराणोक्त पुरुषसूक्त जैसे

वैदिक पुरुषसूक्त है वैसे ही पुराणोक्त पुरुषसूक्त है |

इस सूक्त के नित्य पाठ करने से नारायण की पूर्ण कृपा प्राप्त होती है |

नित्य इस सूक्त से भगवान् विष्णु के ऊपर अभिषेक भी कर सकते है |

शालिग्राम भगवान् के ऊपर इससे अभिषेक करने से पूर्ण कृपा प्राप्त होती है |

ह्रीं जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन |

नमस्तेस्तु हृषिकेश महापुरुषपूर्वज || १ ||

नमो हिरण्यगर्भाय प्रधानाव्यक्तरूपिणे |

ह्रीं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे || २ ||

देवानां दानवानां च सामान्यमसि दैवतम् |

सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव || ३ ||

एकस्त्वमसि लोकस्य स्त्रष्टा संहारकस्तथा |

अव्यक्तश्चानुमन्ता च गुणमायासमावृतः || ४ ||

संसारसागरं घोरमनन्तं क्लेशभाजनम् |

त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः || ५ ||

न ते रूपं न चाकारो नायुधानि चास्पदम् |

तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे || ६ ||

नैव किञ्चित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् |

नैव किञ्चिदसिद्धं ते न च सिद्धोऽसि कस्यचित् | || ७ ||

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् |

योगिनां परमासिद्धिः परमं ते पदं विदुः || ८ ||

अहं भीतोऽस्मि देवेश संसारेऽस्मिन्भयावहे |

त्राहि मां पुण्डरीकाक्ष न जाने शरणं परम् || ९ ||

कालेश्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत |

शरीरे च गृहे चापि वर्तते में महद्भयम् || १० ||

त्वत्पादकमलादन्यन्न में जन्मान्तरेष्वपि |

निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् || ११ ||

विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमर्जितम् |

जन्मान्तरेऽपि में देव माभूदस्य परिक्षयः || १२ ||

दुर्गतावपि जातायां त्वं गतिस्त्वं मतिर्मम |

यदि नाथं च(न) विन्देयं तावताऽस्मि कृती सदा || १३ ||

अकामकलुषं चित्तं मम ते पादयोः स्थितम् |

कामये विष्णुपादौ तु सर्वजन्मसु केवलम् || १४ ||

पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यज्ञस्करम् |

आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् || १५ ||

इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने |

किंकरोऽस्मीति चात्मानं देवायैव निवेदयेत् || १६ ||

फलाहारो जपेन्मासं पश्यन्नात्मानमात्मनि |

फलानि भुक्त्वोपवसेन्मासमद्भिश्च वर्तयेत् || १७ ||

अरण्ये निवसेन्नित्यं जपन्निदमृषिः सदा |

ऋग्भिस्त्रिवषणं काले यजेदप्सु समाहितः || १८ ||

आदित्यमुपतिष्ठेत सूक्तेनानेन नित्यशः |

आज्याहुतेनैव हुत्वा चिन्तयेद्ऋषिभिस्तथा || १९ ||

ऊर्ध्वं मासात्फलाहारस्त्रिभिर्वषैर्जपेदिदम् |

तद्भत्त्कस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् || २० ||

साक्षात्पश्यति तं देवं नारायणमनामयम् |

ग्राह्यमत्यन्तयत्नेन स्त्रष्टारं जगतोऽव्ययम् || २१ ||

अथवा साधमानोऽपि भक्तिं न परिहापयेत् |

भक्तानुकम्पी भगवाञ्जायते पुरुषोत्तमः || २२ ||

येन येन च कामेन जपेत् प्रयतः सदा |

स स कामः समृद्धः स्याच्छ्र६धानस्य कुर्वतः || २३ ||

होमं वाऽप्यथवा जाप्यमुपहारमनुत्तमम् |

कुर्वीत येन कामेन तत्सिद्धिमवधारयेत् || २४ ||

|| इति श्रीपुराणोक्त पुरुषसूक्तम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *