श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम् || Shri Radha Ashtottar Shatanaam and Shatanaamavali Stotram

0

इस श्रीराधाष्टोत्तर शतनाम स्तोत्रम् का पाठ करने या केवल नामावली का पाठ करने से युगल सरकार के चरणों में प्रीति बढती है और श्रीराधा-कृष्ण की कृपा प्राप्त होती है।

श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम्

श्रीराधाष्टोत्तरशतनामस्तोत्रम्

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।

यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।

चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।

गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३॥

चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।

कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।

प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५॥

केकराक्षा हरेः कान्ता महालक्ष्मी सुकेशिनी ।

सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६॥

वृषभानुसुता राधा किशोरी ललिता लता ।

विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७॥

केशिनी केशवसखी नवनीतैकविक्रया ।

षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८॥

हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः ।

यौवनस्था वनस्था च मधुरा मधुराकृति ॥ ९॥

वृषभानुपुरावासा मानलीलाविशारदा ।

दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १०॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।

सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११॥

तारिणी हारिणी ह्रीला शीला लीला ललामिका ।

गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२॥

स्वाधीनपका चोक्ता खण्डिता याऽभिसारिका ।

रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥ १३॥

पालिका लालिका लज्जा लालसा ललनामणिः ।

बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।

मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।

इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥ १६॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।

एकैकनामोच्चारेण वशी भवति केशवः ॥ १७॥

वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।

पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥ १८॥

इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥

श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम्
श्रीराधाष्टोत्तरशतनामावलिः

श्रीराधायै नमः । श्रीराधिकायै नमः । कृष्णवल्लभायै नमः । कृष्णसम्युक्तायै नमः ।

वृन्दावनेश्वर्यै नमः । कृष्णप्रियायै नमः । मदनमोहिन्यै नमः । श्रीमत्यै नमः ।

कृष्णकान्तायै नमः । कृष्णानन्दप्रदायिन्यै नमः । यशस्विन्यै नमः । यशोदानन्दनवल्लभायै नमः ।

त्रैलोक्यसुन्दर्यै नमः । वृन्दावनविहारिण्यै नमः । वृषभानुसुतायै नमः । हेमाङ्गायै नमः ।

उज्ज्वलगात्रिकायै नमः । शुभाङ्गायै नमः । विमलाङ्गायै नमः । विमलायै नमः ।

कृष्णचन्द्रप्रियायै नमः । रासप्रियायै नमः । रासाधिष्टातृदेवतायै नमः ।

रसिकायै नमः । रसिकानन्दायै नमः । रासेश्वर्ये नमः ।

रासमण्डलमध्यस्थायै नमः । रासमण्डलशोभितायै नमः ।

रासमण्डलसेव्यायै नमः । रासक्रिडामनोहर्यै नमः ।

कृष्णप्रेमपरायणायै नमः । वृन्दारण्यप्रियायै नमः ।

वृन्दावनविलासिन्यै नमः । तुलस्यधिष्टातृदेव्यै नमः ।

करुणार्णवसम्पूर्णायै नमः । मङ्गलप्रदायै नमः । कृष्णभजनाश्रितायै नमः ।

गोविन्दार्पितचित्तायै नमः । गोविन्दप्रियकारिण्यै नमः । रासक्रीडाकर्यै नमः ।

रासवासिन्यै नमः । राससुन्दर्यै नमः । गोकुलत्वप्रदायिन्यै नमः ।

किशोरवल्लभायै नमः । कालिन्दीकुलदीपिकायै नमः । प्रेमप्रियायै नमः ।

प्रेमरूपायै नमः । प्रेमानन्दतरङ्गिण्यै नमः । प्रेमधात्र्यै नमः ।

प्रेमशक्तिमय्यै नमः । कृष्णप्रेमवत्यै नमः । कृष्णप्रेमतरङ्गिण्यै नमः ।

गौरचन्द्राननायै नमः । चन्द्रगात्र्यै नमः । सुकोमलायै नमः ।

रतिवेषायै नमः । रतिप्रियायै नमः । कृष्णरतायै नमः ।

कृष्णतोषणतत्परायै नमः । कृष्णप्रेमवत्यै नमः । कृष्णभक्तायै नमः ।

कृष्णप्रियभक्तायै नमः । कृष्णक्रोडायै नमः । प्रेमरताम्बिकायै नमः ।

कृष्णप्राणायै नमः । कृष्णप्राणसर्वस्वदायिन्यै नमः । कोटिकन्दर्पलावण्यायै नमः ।

कन्दर्पकोटिसुन्दर्यै नमः । लीलालावण्यमङ्गलायै नमः । करुणार्णवरूपिण्यै नमः ।

यमुनापारकौतुकायै नमः । कृष्णहास्यभाषणतत्परायै नमः । गोपाङ्गनावेष्टितायै नमः ।

कृष्णसङ्कीर्तिन्यै नमः । राससक्तायै नमः । कृष्णभाषातिवेगिन्यै नमः ।

कृष्णरागिण्यै नमः । भाविन्यै नमः । कृष्णभावनामोदायै नमः ।

कृष्णोन्मादविदायिन्यै नमः । कृष्णार्तकुशलायै नमः । पतिव्रतायै नमः ।

महाभावस्वरूपिण्यै नमः । कृष्णप्रेमकल्पलतायै नमः । गोविन्दनन्दिन्यै नमः ।

गोविन्दमोहिन्यै नमः । गोविन्दसर्वस्वायै नमः । सर्वकान्ताशिरोमण्यै नमः ।

कृष्णकान्ताशिरोमण्यै नमः । कृष्णप्राणधनायै नमः ।

कृष्णप्रेमानन्दामृतसिन्धवे नमः । प्रेमचिन्तामण्यै नमः ।

प्रेमसाध्यशिरोमण्यै नमः । सर्वैश्वर्यसर्वशक्तिसर्वरसपूर्णायै नमः ।

महाभावचिन्तामण्यै नमः । कारुण्यामृतायै नमः । तारुण्यामृतायै नमः ।

लावण्यामृतायै नमः । निजलज्जापरीधानश्यामपटुशार्यै नमः । सौन्दर्यकुङ्कुमायै नमः ।

सखीप्रणयचन्दनायै नमः । गन्धोन्मादितमाधवायै नमः । महाभावपरमोत्कर्षतर्षिण्यै नमः ।

सखीप्रणयितावशायै नमः । कृष्णप्रियावलीमुख्यायै नमः । आनन्दस्वरूपायै नमः ।

रूपगुणसौभाग्यप्रेमसर्वाधिकाराधिकायै नमः । एकमात्रकृष्णपरायणायै नमः ।

इति श्रीराधाष्टोत्तरशतनामावलिः सम्पूर्णा ।

श्रीराधाष्टोत्तर शतनाम व शतनामावलि स्तोत्रम् समाप्त।

Leave a Reply

Your email address will not be published. Required fields are marked *