श्री राधिका अष्टोत्तर शतनामावली || Shri Radhika Ashtottara Shatanamavali

0

श्री राधिका अष्टोत्तर शतनामावली || Shri Radhika Ashtottara Shatanamavali
श्री राधायै नम: ।
श्री गन्धर्विकायै नम: ।
श्री गोष्ठयुवराजैककामितायै नम: ।
श्री गन्धर्वाराधितायै नम: ।
श्री चन्द्रकान्त्यै नम: ।
श्री माधवसङ्गिन्यै नम: ।

श्री दामोदराद्वैतसख्यै नम: ।
श्री कार्तिकोत्कीर्तिदेश्वर्यै नम: ।
श्री मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जर्यै नम: ।

श्री भास्करो पासिकायै नम: ।
श्री वृषभानुजाय् नम: ।
श्री अनङ्गमञ्जरीज्येष्ठायै नम: ।
श्री दामावरजोत्तमायै नम: ।
श्री कीर्तिदाकन्यकायै नम: ।
श्री मातृस्नेहपीयूषपुत्रिकायै नम: ।

श्री विशाखासवयसे नम: ।
श्री प्रेष्ठविशाखाजीविताधिकायै नम: ।
श्री प्राणाद्वितीयललितायै नम: ।
श्री वृन्दावनविहारिण्यै नमः ॥
श्री ललिताप्राणरक्षैकलक्षायै नम: ।

श्री वृन्दावनेश्वर्यै नम: ।
श्री व्रजेन्द्रगृहिण्यै नम: ।
श्री कृष्णप्रायस्नेहनिकेतनायै नम: ।
श्री व्रजगोगोपगोपालीजीवमात्रैकजीवनायै नम: ।

श्री स्नेहलाभीरराजेन्द्रायै नम: ।
श्री वत्सलायै नम: ।
श्री अच्युतपूर्वजायै नम: ।
श्री गोविन्दप्रणयाधारायै नम: ।
श्री सुरभीसेवनोत्सुकायै नम: ।
श्री धृतनन्दीश्वरक्षेमायै नम: ।
श्री गमनोत्कण्ठिमानसायै नम: ।

श्री स्वदेहाद्वैततादृष्टधनिष्ठाध्येयदर्शनायै नम: ।
श्री गोपेन्द्रमहिषीपाकशालावेदिप्रकाशिकाय नम: ।
श्री आयुर्वर्धाकरद्धानारोहिणीघ्रातमस्तकायै नम: ।

श्री सुबलान्यस्तसारूप्यायै नम: ।
श्री सुबलाप्रीतितोषितायै नम: ।
श्री मुखरादृक्सुधानप्त्र्यै नम: ।
श्री जटिलादृष्टिभासितायै नम: ।

श्री मधुमङ्गलनर्मोक्तिजनितस्मितचन्द्रिकायै नम: ।
श्री पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिकायै नमः ॥

श्री स्वगणाद्वैतजीवातवे नमः नम: ।
श्री स्वीयाहङ्कारवर्धिन्यै नम: ।
श्री स्वगणोपेन्द्रपादाब्जस्पर्शालम्भनहर्षिण्यै नम: ।
श्री स्वीयवृन्दावनोद्यानपालिकीकृतवृन्दकायै नम: ।

श्री ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजायै नम: ।
श्री ईषच्चन्दनसङ्घृष्टनवकाश्मीरदेहभासे नम: ।
श्री जपापुष्पहप्रीतहर्यै नम: ।
श्री पट्टचीनारुणाम्बरायै नम: ।
श्री चरणाब्जतलज्योतिररुणीकृतभूतलायै नम: ।

श्री हरिचित्तचमत्कारिचारुनूपुरनिःस्वनायै नम: ।
श्री कृष्णश्रान्तिहरश्रेणीपीठवल्गितघण्टिकायै नम: ।
श्री कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिकायै नम: ।
श्री नानारत्नेल्लसच्छङ्खचूडचारुभुजद्वयायै नम: ।
श्री स्यमन्तकमणिभ्राजन्मणिभ्राजन्मणिबन्धातिबन्धुरायै नम: ।

श्री सुवर्णदर्पणज्योतिरुल्लङ्घिमुखमण्डलायै नम: ।
श्री पक्वदाडिमबीजाभदन्ताकृष्टाघभिच्छुकायै नम: ।
श्री अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणायै नम: ।
श्री सौभाग्यकज्जलाङ्काक्त- नेत्रानन्दितखञ्जनायै नम: ।

श्री सुवृत्तमौक्तिकामुक्तानासिकातिलपुष्पिकायै नम: ।
श्री सुचारुनवकस्तूरीतिलकाञ्चितफालकायै नम: ।
श्री दिव्यवेणीविनिर्धूतकेकीपिञ्छवरस्तुत्यै नम: ।
श्री नेत्रान्तसारविध्वंसकृतचाणूरजिद्धृत्यै नम: ।

श्री स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहायै नम: ।
श्री माधवोल्लासकोन्मत्तपिकोरुमधुरस्वरायै नम: ।
श्री प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटायै नम: ।
श्री कृष्णापाङ्गतरङ्गोद्यत्स्मितपीयूषबुद्बुदायै नम: ।

श्री पुञ्जीभूतजगल्लज्जावैदग्धीदिग्धविग्रहायै नम: ।
श्री करुणाविद्रवद्देहायै नम: ।
श्री मूर्तिमन्माधुरीघटायै नम: ।
श्री जगद्गुणवतीवर्गगीयमानगुणोच्चयायै नम: ।

श्री शच्यादिसुभगावृन्दवन्द्यमानोरुसौभगायै नम: ।
श्री वीणावादनसङ्गीतरसलास्यविशारदायै नम: ।
श्री नारदप्रमुखोद्गीत- जगदानन्दिसद्यशसे नम: ।
श्री गोवर्धनगुहागेहगृहिणीकुञ्जमण्डनायै नम: ।

श्री चण्डांशुनन्दिनीबद्धभगिनीभावविभ्रमायै नम: ।
श्री दिव्यकुन्दलतानर्मसख्यदामविभूषणायै नम: ।
श्री गोवर्धनधराह्लादिशृङ्गाररसपण्डितायै नम: ।

श्री गिरीन्द्रधरवक्षःश्रियै नम: ।
श्री शङ्खचूडारिजीवनाय नम: ।

श्री गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टणाय नमः ॥
श्री वृषविध्वंसनर्मोक्तिस्वनिर्मितसरोवरायै नम: ।
श्री निजकुण्डजलक्रीडाजितसङ्कर्षणानुजाय नम: ।
श्री मुरमर्दनमत्तेभविहारामृतदीर्घिकायै नम: ।

श्री गिरीन्द्रधरपारीन्द्ररतियुद्धोरुसिंहिकाय नम: ।
श्री स्वतनूसौरभोन्मत्तीकृतमोहनमाधवायै नम: ।
श्री दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवायै नम: ।
श्री निजकुण्डततीकुञ्जक्लृप्तकेलीकलोद्यमायै नम: ।

श्री दिव्यमल्लीकुलोल्लासिशय्याकल्पितविग्रहायै नम: ।
श्री कृष्णवामभुजन्यस्तचारुदक्षिणगण्डकायै नम: ।
श्री सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजायै नम: ।
श्री कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिकायै नम: ।
श्री गिरीन्द्रधरदृग्वक्षोमर्दिसुस्तनपर्वतायै नम: ।

श्री गोविन्दाधरपीयूषवासिताधरपल्लवायै नम: ।
श्री सुधासञ्चयचारूक्तिशीतलीकृतमाधवायै नम: ।
श्री गोविन्दोद्गीर्णताम्बूलरागरज्यत्कपोलिकायै नम: ।
श्री कृष्णसम्भोगसफलीकृतमन्मथसम्भवायै नम: ।

श्री गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखायै नम: ।
श्री विशाखाविजितक्रीडाशान्तिनिद्रालुविग्रहायै नम: ।
श्री गोविन्दचरणन्यस्तकायमानसजीवनायै नम: ।
श्री स्वप्राणार्बुदनिर्मञ्छ्यहरिपादरजःकणायै नमः ॥

श्री अणुमात्राच्युतादर्शशप्यमानात्मलोचनायै नम: ।
श्री नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शनायै नम: ।
श्री निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिन्यै नम: ।
श्री सापत्न्यधाममुरलीमात्रभाग्यकटाक्षिण्यै नम: ।
श्री गाढबुद्धिबलक्रीडाजितवंशीविकर्षिण्यै नम: ।

श्री नर्मोक्तिचन्द्रिकोत्फुल्लकृष्णकामाब्धिवर्धिन्यै नम: ।
श्री व्रजचन्द्रेन्द्रियग्रामविश्रामविधुशालिकायै नम: ।
श्री कृष्णसर्वेन्द्रियोन्मादिराधेत्यक्षरयुग्मकायै नमः ॥
इति श्रीराधिकाष्टोत्तरशतनामावलिः समाप्ता ।

Leave a Reply

Your email address will not be published. Required fields are marked *