सूर्य सहस्त्रनाम स्तोत्रम् || Surya Sahasranama Stotram

0

इससे पूर्व आपने भविष्य पुराणान्तर्गत श्रीसूर्यसहस्रनामस्तोत्रम् पढ़ा। अब इसी क्रम में यहाँ स्कन्दपुराणान्तर्गत श्रीसूर्यसहस्रनामस्तोत्रम् दिया जा रहा है। भगवान भास्कर के इस सहस्र नाम के पाठ से विद्या कि इच्छा रखने वाले विद्यार्थी को उत्तम विद्या, पुत्र कामी को संतान तथा ग्रहपीडा का नाश,आरोग्य और सर्वत्र विजय दिलाने वाला है ।

|| श्रीसूर्यसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् ||

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

विनियोगः एवं संकल्पवाक्यः –

अस्य श्रीसूर्यसहस्रनामस्तोत्रमहामन्त्रस्य आदित्योपासकः

श्रीसूर्यवर्चा ऋषिः । श्रीमदादित्यनारायणो देवता ब्रह्मवर्चस्विता

मूलमिति बीजम् । सर्वपापविनाशक इति शक्तिः । अग्निश्च जातवेदाश्चेति

परमो मन्त्रः । हृद्रोगहारीति कीलकम् । निषङ्गी कवचीत्यस्त्रम् ।

भक्तरक्षणतत्पर इति कवचम् । श्रीमदादित्यप्रसादसिद्ध्यर्थे

जपे विनियोगः ॥

विभिन्न न्यासाः –

आदित्योऽदितिदेव इत्यङ्गुष्ठाभ्यां नमः ।

मन्त्रो यन्त्रं तथा क्षेत्रमिति तर्जनीभ्यां स्वाहा ।

गायत्रीवल्लभः प्राशुरिति मध्यमाभ्यां वौषट् ।

छन्दोमयः शास्त्रमय इत्यनामिकाभ्यां हुम् ।

सुब्रह्मण्यश्च सूरीन्द्र इति कनिष्ठिकाभ्यां वषट् ।

सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणेरत इति

करतलकरपृष्ठाभ्यां फट् ।

हृदयादिन्यासं च एवं कुर्यात् ॥

सूर्यदेवध्यानम् –

आदित्यस्त्वादिदेवोऽयं भास्करो भवनाशनः ।

विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥

इति त्रिवारं पठेत् तत्स्सहस्रनामपारायणं कृत्वा,

उत्तरन्यासं कृत्वा आदित्यायार्पयेत् ॥

मण्डलस्य च विस्तारं नमस्कारविधिं ततः ।

पूजाक्रमविशेषेण श्रुत्वा पुनरभाषत ।

सर्यवर्चा उवाच –

भगवन् सर्वतत्त्वज्ञ सर्वकर्मप्रवर्तक ।

नाम्नां सहस्रं दिव्यानां श्रोतुमिच्छाम्यहं रवेः ॥

बृहस्पतिरुवाच –

सूर्यवर्चः श्रृणु परं सूर्यस्य च महात्मनः ।

उत्तमं नामसाहस्रं यत्तमस्ते निकृन्तति ॥

बृहस्पतिस्सभगवानित्युक्तसूर्यवर्चसम् ।

ध्यात्वा नारायणं देवं भानुमण्डलमध्यगम् ॥

|| अथ श्रीसूर्यसहस्रनामस्तोत्रम् ||

ॐ आदित्यश्चादिदेवोऽयं भास्करो भवनाशनः ।

विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥ १॥

सद्योजातो वामदेवस्सर्वपापविनाशकः ।

वेद्यो वैद्यस्सदायोगी विश्वकर्मा विभावसुः ॥ २॥

विरिञ्चिर्विश्रुतात्मा च विश्वसर्गप्रवर्तकः ।

विद्यात्मा विषयज्ञश्च विश्वात्मा विश्वपापहा ॥ ३॥

विदुषामीश्वरो विद्वान्विश्वनेता विशेषवित् ।

वीरहा विषयश्शून्यो वालखिल्यादिवन्दितः ॥ ४॥

वामनो वरदः प्रांशुर्वासुदेवस्सनातनः ।

वालखिल्यपुरोगश्च वारिदो वसुमान्वसुः ॥ ५॥

वरेण्यो वासुदेवश्च वसुरेता वसुप्रदः ।

वायुर्वाचस्पतिर्विश्वं विष्णुर्विश्वामरेश्वरः ॥ ६॥

ओङ्कारश्च वषट्कारः सोमग्रहपुरोगमः ।

ग्रहनक्षत्रमाली च शिंशुमारशरीरवान् ॥ ७॥

शरण्यश्शङ्करश्शम्भुः कालात्मा कान्तिवर्धनः ॥

कामदेवः कामहर्ता विराड्वीरासनस्थितः ॥ ८॥

विस्तारभूमा भूतेशो विश्वगुप्तनुरीश्वरः ।

मन्देहरिपुरिन्दुश्च बिन्दुस्सुन्दरविग्रहः ॥ ९॥

सामगानप्रियस्साधुस्सत्यसन्धस्सदाशिवः ।

समात्मासन्धिरव्यक्तं साम्बस्सारसवर्धनः ॥ १०॥

सूदस्सूक्ष्मस्सूक्ष्मकायस्सूक्ष्मदृक्सुदृगव्ययः ।

रथाङ्गहेतिरम्भोजवर्धनः सर्वसम्मतः ॥ ११॥

वज्रभृद्वत्सलो वाग्मी वागीशो वायुवाहनः ।

धर्मात्माऽधर्मशत्रुश्च कर्मसाक्षी परन्तपः ॥ १२॥

पञ्चाननः पञ्चमूर्तिः पञ्चाङ्गी पापभञ्जनः ।

पराशरः पुण्यमूर्तिः पुरुहूतानुजः परः ॥ १३॥

सनात्सर्वं सहस्सर्वस्सर्वगस्सर्वपोषकः ।

सप्ताश्वस्सप्तरज्जुश्च सप्तैधास्सप्तसारथिः ॥ १४॥

सप्तप्रियस्सप्तदोग्धा मुञ्जिकेशो मुरान्तकः ।

शुकश्शुद्धश्शुभाचारस्सर्वबीजमनायकः ॥ १५॥

कर्ता विकर्ता गहनो कारणं करणं महत् ।

अकुण्ठविक्रमश्शौरिर्वैकुण्ठो भगवान्भवः ॥ १६॥

भानुर्हंसस्सहस्रांशुस्तपनस्सविता पिता ।

जातुकर्णो जयी ज्यायान् मीनाङ्गी सिंहपालकः ॥ १७॥

एकोच्चस्सप्तनीचश्च षट्पतिर्मानवल्लभः ।

ऋतुस्सुदर्शनः कालः कुञ्जराननपूजितः ॥ १८॥

द्विजोऽद्विजश्शुचिर्धीरः श्रीमान् मूर्तित्रयात्मकः ।

शिवङ्करः श्रीभूतेशस्सिन्धुरुच्चैश्श्रवा हरिः ॥ १९॥

प्रद्मप्रबोधकः पद्मी पद्मगर्भः प्रभाकरः ।

अह्नाम्प्रभुर्दिनमणिदैतेयकुलमृत्युकृत् ॥ २०॥

कला काष्ठा मुहूर्तात्मा दिनरात्रिशरीरवान् ।

पद्मापतिः परंधाम परमात्मा परायणम् ॥ २१॥

निदानं नित्यमद्वैतं केवलं मुक्तिकारणम् ।

सर्वभूतशरीरस्थं चैतन्यं ब्रह्मनिर्गुणम् ॥ २२॥

एको नैकः कृतिश्शान्तिर्मतिर्बुद्धिधृतिस्स्मृतिः ।

मन्त्रो यन्त्रं तथाक्षेत्रं क्षेत्रज्ञोऽक्षरसंज्ञिकः ॥ २३॥

इन्द्रियाणामधिष्ठाता तत्त्वं तत्पुरुषाग्रणीः ।

अमायी मायिनामग्र्यो लोकस्वामी स्वराड्गुरुः ॥ २४॥

प्राणदः प्रणवः प्राणो प्राप्तिसाधनमम्बरम् ।

जगन्मित्रं पवित्रं च देवानामपिदैवतम् ॥ २५॥

सिन्धुनिद्राद्धिरण्याङ्गो सैंहिकेयविशोधितः ।

विषुवच्चायनं कान्तिश्चन्द्रोत्पत्त्ययनं ग्रहः ॥ २६॥

दिगीशो देववृन्देशो नक्षत्रेशो धनेश्वरः ।

सूर्यवर्चास्सूरिराद्यस्सूर्यापतिरुमाधवः ॥ २७॥

विभाकरो द्वादशात्मा कपिलः कपिशिक्षकः ।

कपितातः कपिः पिङ्गः पङ्गुकालपिता हरः ॥ २८॥

विविक्तस्सागरस्सेतुस्ताम्रस्ताम्ररथो रथी ।

मेरुप्रभस्सुमेरुश्च बुधनुन्नरथो भवः ॥ २९॥

सहस्रप्रग्रहो धन्वी मेधावी श्रुतिसागरः ।

भिषक्पिता भिषक्सारो भैषजं भवरोगहृत् ॥ ३०॥

जन्मादिश्शास्त्रयोनिश्च विज्ञानं ज्ञानमेव च ।

ज्ञाता ज्ञेयं स्फुटस्फूर्तिरनीशो नाहविर्नृपः ॥ ३१॥

अविच्छिन्नान्वयश्शास्ता रामो राजीवलोचनः ।

गायत्रीवल्लभः प्रांशुर्गेयो गाता गुणार्णवः ॥ ३२॥

सत्यमेधास्समाम्नायस्सन्धाता कश्यपात्मजः ।

सर्वधर्ममयस्साक्षी चित्कूटनिलयोऽनलः ॥ ३३॥

चिरन्तनश्चिदात्मा च वैशाखशिखिवाहनः ।

अश्वत्थः कुशनाभश्च साम्राज्यं जगदीश्वरः ॥ ३४॥

दीप्तमूर्तिमहामूर्तिस्सुतपाः ऋतुभुक्पशुः ।

यज्वा जाज्ज्वल्यदेहश्च शत्रुमण्डलखण्डनः ॥ ३५॥

शरारुध्वंसकश्शास्ता शास्त्रयोनिर्निरञ्जनः ।

अनिन्द्यो निन्द्यविध्वंसी विश्वामित्रवरप्रदः ॥ ३६॥

विध्यर्थबोधको भानुर्विन्ध्यवीथी प्लवङ्गमः ।

तत्पदार्थोऽहंपदार्थस्तत्त्वमस्यर्थबोधकः ॥ ३७॥

त एते त्वमहं देवयक्षरक्षोभयङ्करः ।

मृत्युञ्जयः पाकभेदी सुषुम्नातालशोभितः ॥ ३८॥

सहस्राराम्बुजारूढो कर्णिकामध्यमण्डपः ।

गुहाशयश्शिवस्स्थाणुर्गोप्ता गुणपतिर्गिरिः ॥ ३९॥

गोमूर्तिस्सर्वदेवात्मा सर्वसन्ध्याप्रवर्तकः ।

ज्योतिष्मानिन्द्रशर्मा च चिदानन्दो दिगम्बरः ॥ ४०॥

किरीटी कवची खड्गी शङ्खी शार्ङ्गी च पद्मकः ।

वेत्री शूली निषङ्गी च तापनस्तपतां वरः ॥ ४१॥

शङ्करश्चारुसर्वाङ्गस्सर्वबन्धविमोचकः ।

महात्मा चारुसर्वाङ्गस्सर्वभूषणभूषितः ॥ ४२॥

भक्तेप्सितार्थसन्धानकल्पवृक्षः ककुत्पतिः ।

बन्धूककुसुमप्रख्यस्सर्वशस्त्रभृतां वरः ॥ ४३॥

ब्रह्मण्यो ब्राह्मणो ब्राह्मी राजर्षिरमितप्रभः ।

सनातनवरस्सोमस्सर्वतत्त्वावलम्बनः ॥ ४४॥

महापातालसम्मान्यो मानिनामग्रणीर्महान् ।

सिद्धार्थकृत्सिद्धगुह्यः सिद्धानामुत्तमागतिः ॥ ४५॥

लोकनाथो विभानाथो माठरो मधुवल्लभः ।

तीक्ष्णांशुस्तीर्थगर्भश्च श्वेतलोहितवाहनः ॥ ४६॥

कर्म कर्मविदां नेता सदावरणमण्डलः ।

सहस्रगुरनन्तात्मा विशिष्टश्शिष्टपोषकः ॥ ४७॥

दिव्यमूर्तिर्देवसिंहो दिविषत्प्रवरो दमः ।

विशालाक्षश्श्रीमूर्तिर्विश्वभ्भरविभावसुः ॥ ४८॥

मूर्धन्वदिष्टदायी च कृतिचिन्तानिवर्तकः ।

गन्धर्वगणगोप्ता च वस्वादिगणवन्दितः ॥ ४९॥

ग्रहपो ग्रहनेता च ग्रन्धिबन्धविभञ्जनः ।

ग्रसिष्णुर्ग्रहगोप्ता च ग्राही ग्राह्यशरीरभाः ॥ ५०॥

तपस्वी तापसश्शोच्यो तरणिर्द्युमणिर्मणिः ।

चिन्तामणिर्दिनमणिर्ज्योतिर्मणिरजेश्वरः ॥ ५१॥

छन्दोमयश्शास्त्रमयस्सर्वकान्तिखनिर्मनुः ।

अनूरुसारथिः पीलो पैप्पलो त्रिविलोचनः ॥ ५२॥

त्रिशिखी ब्राह्मणमयो ज्योतिस्सिद्धान्तबोधनः ।

त्रिनामा त्रिशरीरश्च त्रिकाण्डश्चण्डदीधितिः ॥ ५३॥

मुक्तिद्वारं मुनिवरो महोरस्को महामनाः ।

अन्नपात्रप्रदाता च विष्णुचिन्तापरः पुमान् ॥ ५४॥

आपदामपहर्ता च रोगकाण्डदवानलः ।

निवृत्तात्मा समावृत्तो चक्षुरिन्द्रियदेवता ॥ ५५॥

तपोमयस्तप्ततनुः पूषा पूषादिवन्दितः ।

सर्वजन्तुशरण्यश्च बह्वृचो बहुदायकः ॥ ५६॥

कृष्णात्मा कमनीयश्च सर्ववेदविभागकृत् ।

कर्णो विकर्णः कान्तश्च बहुभोजी बहुप्रियः ॥ ५७॥

दक्षिणो दक्षिणामूर्तिर्दयावान् दम्भवर्जितः ।

सद्भूतिः कोशगः कोशी सर्वसिद्धिपरायणः ॥ ५८॥

शिवदेहश्शिवात्मा च शिवदेहश्शिवप्रदः ।

वाराणसीवासपरो हंसतीर्थप्रवर्तकः ॥ ५९॥

सूर्यलिङ्गप्रतिष्ठाता सोमकान्तिविवर्धनः ।

सुग्रहस्सुखदस्सूक्ष्मस्खरसस्वारित एवच ॥ ६०॥

सङ्ख्यावान्सर्वसंसारी सूरिः परपुरञ्जयः ।

कृतागमः कृतविधिः कृतशास्त्रः कृताह्निकः ॥ ६१॥

राजा राजद्वितीयश्च ग्रहराजः प्रमाणवित् ।

बाडवो बाडवामूलं हव्यं कव्यं पितृप्रियः ॥ ६२॥

समाधिवेत्ता सारार्थस्सारदृक्शारदाप्रियः ।

रक्तपुष्पार्चनीयश्च रक्तगन्धाक्षतप्रियः ॥ ६३॥

परार्थ्यार्थ्यः पूर्णकान्तिः कृततत्त्वार्थनिर्णयः ।

निखिलप्राणनिलयो नित्यमेरुप्रदक्षिणः ॥ ६४॥

पूर्णः पूर्णयिता पूज्यः परमान्नकृतादरः ।

परहिंसादिरहितो गुरुमूर्तिर्गतिप्रदः ॥ ६५॥

गोपालो लोकपालश्च सर्वस्सर्वस्वमच्युतः ।

मरुदीशो मरुच्चक्षुर्मित्रो हृत्तापनाशकः ॥ ६६॥

हृद्रोगहारी कौमारी हरिमादिविनाशकः ।

उत्तरां दिवमारूढो हारिद्रः कोकनायकः ॥ ६७॥

ह्रीं बीजमध्यनिलयो नवनाथविवर्धनः ।

योगिनीवन्द्यचरणो बलिग्रहणतत्परः ॥ ६८॥

नित्यकल्याणनिलयो कल्याणाचलसेवकः ।

कल्याणदानः कल्पात्माऽत्युग्रो रिपुभयङ्करः ॥ ६९॥

भूतिकृद्भूतिभृद्भूतिर्भूतभावनपूर्वजः ।

त्रियुगश्च त्रिपृष्ठश्च त्रिपान्मूर्तित्रयात्मकः ॥ ७०॥

सर्वविघ्नविनाशी च सर्वबन्धविमोचकः ।

त्रिशिरास्त्रिप्रलम्बश्च त्रिदंष्ट्रस्त्रिचतुर्गतिः ॥ ७१॥

कुजमित्रं पितृपतिः पितृकारक एव च ।

शुभाङ्गो लोकसारङ्गस्सारङ्गोऽरुणसारथिः ॥ ७२॥

पुण्यश्लोकः पुण्यदायी पुण्यकारी पुरातनः ।

विजयो विष्णुराजश्च विष्णुरातो भवादिहृत् ॥ ७३॥

वदान्यश्च विराड्रूपी विद्यानाथो विधिर्विधुः ।

प्रशस्तगुणसिन्धुश्च बन्धुर्वेदान्तवेदिनाम् ॥ ७४॥

तत्त्वार्थमाता ताम्राश्वस्तरुणस्तडिदुज्ज्वलः ।

तीर्णदुःखस्तीव्रवेगो चन्दनद्युतिरात्मवान् ॥ ७५॥

अर्कपर्णस्नानतोषी वीतिहोत्रादिदैवतः ।

एकाक्षश्चैकचक्रश्च स्वतेजोभास्स्वयम्प्रभः ॥ ७६॥

परागतिः पिण्डजानामण्डजानां भयावहः ।

क्रूरव्रतः क्रूरकल्पो तामसः परवीरहा ॥ ७७॥

षट्पल्लवविधानज्ञष्षट्पल्लववरप्रदः ।

श्रुतिपादपसञ्चारी कोकिलः कमलाश्रयः ॥ ७८॥

कुष्ठव्याधिविनाशी च दुष्टपीडानिबर्हणः ।

धृतपद्मद्वयो योद्धा तेजोमण्डलमध्यगः ॥ ७९॥

सर्वाधिव्याधिशमनो सर्वतापालितापनः ।

सर्वसाक्षी सदुदयः स्वाष्टाक्षर्यधिदेवता ॥ ८०॥

स्फोटादिदोषहारी च गुल्मदुःखप्रभञ्जनः ।

योजनार्बुदसञ्चारी सालोक्यादिप्रदः पिता ॥ ८१॥

खेटः कृपीटदायी च नग्नो नलिनवल्लभः ।

कुन्तीप्रसन्नः कौबेरः श्रीवक्षाः श्रीनिकेतनः ॥ ८२॥

अरुणोऽरुणकेतुश्च युद्धप्रेतगतिप्रदः ।

संज्ञामनोनुकूलश्च महेन्द्रकृतपूजनः ॥ ८३॥

गरुडाग्रजसूतश्च सस्यालिसुहृदूर्मिकृत् ।

गोधूमधान्यनाथश्च वर्तुलाकारमण्डलः ॥ ८४॥

रुद्रप्रत्यधिदेवश्च हस्तनक्षत्रनायकः ।

गुञ्जापुञ्जप्रतीकाशः पवित्रीकृतवृत्रहा ॥ ८५॥

कालिन्दीजनकश्चैव गोब्राह्मणहिते रतः ।

इन्द्रो वृद्धश्रवाः पूषा विश्ववेदाः प्रजापतिः ॥ ८६॥

अग्निर्वायुश्च सूर्यश्च वाय्वश्वो रश्मिपालकः ।

मरीच्यात्मा भुवनसूरद्रोही पुत्रदायकः ॥ ८७॥

महानाम्नीव्रतहितो महामानोपराक्षसः ।

आदित्योऽदितिदेवश्च दितिदेवो दिवस्पतिः ॥ ८८॥

व्योमसन्दृग्विमानस्थो सुमृडीकस्सरोविभुः ॥

स्मृतिप्रत्यक्षमैतिह्यमनुमानं विधायकः ॥ ८९॥

सतैस्सर्वैस्समाविष्टोऽणुर्महानधिवत्सरः ।

पटरो विक्लिधः पिङ्गः प्रदर्शी चोपदर्शकः ॥ ९०॥

नानामुखश्चैव शीर्षो ऋतुलक्षणलक्षितः ।

शुक्लात्मा दक्षिणः पक्षः कृष्णात्मा वामपक्षकः ॥ ९१॥

अहोद्यौर्विषुरूपी च विश्वावनविशेषवित् ।

अपशुश्चापशुघ्नश्च नपशुः पशुपालकः ॥ ९२॥

संवत्सरप्रियतमः प्रत्यक्षज्ञेयमण्डलः ।

षडुद्यमस्सप्तयात्रो विनादी चाभिधावकः ॥ ९३॥

षष्टिवल्गस्सार्ष्टिकश्च प्रैषकृत्प्रथमस्स्मृतः ।

अघोराक्षस्सदोनादी वाक्प्रयोजक एव च ॥ ९४॥

संवत्सरीणः कर्मफलपद्मापीत इवोज्ज्वलः ।

कनकोज्ज्वलवासाश्च अहताम्बर एव च ॥ ९५॥

कपर्दी विशिखश्चैव वातवान्मरुतां मुखम् ।

क्षपणो योत्स्यमानश्च हेमचक्षुरकोपनः ॥ ९६॥

अपध्वस्तश्च सन्नद्धस्सहदृग्जीवनप्रदः ।

न देवो न मनुष्यश्च नाग्निर्नेन्द्रो न मारुतः ॥ ९७॥

नोपमो रुद्रधन्वा च कर्मब्रह्मप्रपञ्चकः ।

ऋतुभिस्सन्नुतस्स्वामी सर्वकामधुगव्ययः ॥ ९८॥

आरोग्यस्थानभा भ्राजः पटरस्थानभा अपि ।

सप्तसूर्यार्पितश्चैव कश्यपो मेर्वमोचकः ॥ ९९॥

वात्स्यायनः पञ्चकर्णो सप्तहोता च ऋक्पतिः ।

तस्थिवाञ्जगदात्मा च वैशम्पायन एव च ॥ १००॥

अनम्भा अम्भसां मूलमग्निवायुपरायणम् ।

कश्यपस्यातिथिश्चैव सिद्धागमन एव च ॥ १०१॥

नम उक्तिप्रियः पुण्यो अजिराप्रभुरेव च ।

नर्यापाः पङ्क्तिराधाश्च विसर्पी नीललोहितः ॥ १०२॥

नीलार्चिः पीतकार्चिश्च वायुरेकादशात्मकः ।

वासुकिवैद्युतश्चैव रजतः परुषादिकः ॥ १०३॥

नासत्यजनकश्चैव शाम्बरश्चापपूरुषः ।

सुब्रह्मण्यश्च सूरीन्द्रो गौतमः कौशिकीपतिः ॥ १०४॥

अग्निश्च जातवेदाश्च सहोजा अजिराप्रभुः ।

कः किं कं तत्सत्यमन्नममृतो जीव एव च ॥ १०५॥

व्ययजन्मानुजन्मोऽग्रस्सप्तसप्तकदृष्टिभाक् ।

भानुर्विधुश्च भौमश्च चन्द्रसूनुश्च गीष्पतिः ॥ १०६॥

उशना सूर्यसूनुश्च तमः केतुस्तथाद्रिभृत् ।

अर्धप्रहारो गुलिको यमकण्टक एव च ॥ १०७॥

कारको मारकश्चापि पोषकस्तोषकस्तथा ।

पश्चाल्लत्तः पुरोलत्तः पार्श्वलत्तस्तथैव च ॥ १०८॥

आकाशग्रहसंसेव्यो धूमकेतुविजृम्भणः ।

भूकम्पनादिहेतुश्च रक्तवृष्टिविधायकः ॥ १०९॥

गर्जन् पर्जन्यरूपी च दुर्जयो दुरतिक्रमः ।

निर्जराराध्यचरणो जरामरणवर्जितः ॥ ११०॥

वियद्गमनजङ्घालो वीतिहोत्रसमप्रभः ।

विरिञ्चिगर्भसम्भूतो विषव्यालविनाशकृत् ॥ १११॥

श्रीपुष्टिकीर्तिसन्दायी नमतां नमनप्रियः ।

वेदाध्ययनसम्पन्नो वेदान्तेषु च निष्ठितः ॥ ११२॥

शब्दशास्त्रप्रणेता च शब्दब्रह्ममयः परः ।

अर्थब्रह्ममयोऽर्थार्थी स्वार्थिनामर्थदायकः ॥ ११३॥

जपयज्ञस्तपोयज्ञो दानयज्ञस्तथैव च ।

स्वाध्याययज्ञो धर्मज्ञो नीतिज्ञो विज्ञ एव च ॥ ११४॥

गुहाशायी गुहाभेदी साक्षान्मन्मथमन्मथः ।

मञ्जुदेहो मञ्जुकान्तिर्महिमातिशयोज्ज्वलः ॥ ११५॥

मित्रविन्दावन्द्यपादो मुनिवृन्दावने हितः ।

ब्रह्मचारी सुमेधाश्च ऊर्ध्वरेतास्तपोमयः ॥ ११६॥

ऐङ्कारनिलयो वाग्मी वागर्थप्रद एव च ।

ह्रीङ्कारनिलयो मायी इन्द्रजालादितत्त्ववित् ॥ ११७॥

श्रीङ्कारनिलयश्श्रीमान् धनदो धनवर्धनः ।

श्रीचक्रराजनिलयः श्रीदेवीकर्णभूषणम् ॥ ११८॥

क्लीङ्कारमध्यनिलयः कामराजवशङ्करः ।

सौश्शक्तिसहितो ज्ञानदानदक्षः प्रकाशकः ॥ ११९॥

परमात्मान्तरात्मा च जीवात्मा च नियामकः ।

हृदयग्रन्थिभेत्ता च सर्वसंशयनाशनः ॥ १२०॥

ब्रह्मव्याख्याननिपुणो यज्ञदीक्षाधुरन्धरः ।

दौर्भाग्यतूलवातूलो जराध्वान्तनिवर्तकः ॥ १२१॥

द्वैतमोहविनाशी च भेदवादिविभेदनः ।

वीरभद्रमतध्वंसी वीराराध्यनिबर्हणः ॥ १२२॥

कापालिमतकोपी च मीमांसान्यायतत्परः ।

कार्तान्तिकवरस्सर्वकार्तान्तिकपरायणः ॥ १२३॥

जङ्गमाजङ्गममयो जानकीपूजितः पुरा ।

इक्ष्वाकुवंशनाथश्च इन्दिरास्थानसुन्दरः ॥ १२४॥

विद्याविनयविज्ञान त्रयीताण्डवमण्डपः ।

रामचन्द्रकुलाम्भोधिः कामिनीकामदायकः ॥ १२५॥

सङ्गीतशास्त्रनिपुणः सर्वविद्याप्रवर्तकः ।

राजग्रहोऽधिकारी च राजराजेश्वरीप्रियः ॥ १२६॥

राज्यं भौज्यं च साम्राज्यं वैराज्यं राज्यमेव च ।

गौः पञ्चगव्यं शुद्धात्मा चान्द्रायणफलप्रदः ॥ १२७॥

कृच्छ्रादिफलदायी च दारिद्र्यभयनाशनः ।

दुःखार्णवोत्तारकश्च दुरितवातखण्डनः ॥ १२८॥

ब्रह्महत्यादिविध्वंसी भ्रूणहत्यानिबर्हणः ।

गुरुद्रोहादिशमनो मातृगामिवधोद्यतः ॥ १२९॥

पञ्चास्त्रशस्त्रमेघालिझञ्झावातो झषादिकः ।

चित्रगुर्दानशौण्डश्च सिंहसंहननो युवा ॥ १३०॥

वैधव्यबाधाशमनो विधवानां गतिप्रदः ।

रजोदोषविनाशी च कृतपक्वान्नगर्हणः ॥ १३१॥

पट्टाभिषिक्तभक्तालिर्दुष्टमत्तेभकेसरी ।

अनर्गलगतिगूढो गोमतीतीरपुण्यकृत् ॥ १३२॥

जरायुदोषहारी च पूर्णायुर्योगकारकः ।

भक्ताब्जपूर्णचन्द्रश्च धर्ममार्गप्रवर्तकः ॥ १३३॥

सौवर्गसुखहेतुश्च निरयध्वंसदीक्षितः ।

भ्रमन्मण्डलसंस्थानो भ्रान्तिपित्तादिरोगहृत् ॥ १३४॥

मेहादिरोगशमनो पाण्डुक्षयविनाशनः ।

पापवेतालमन्त्रज्ञो पापकृज्जनदुर्लभः ॥ १३५॥

ज्वरादिदोषदूरश्च विज्वरीकृतभूसुरः ।

मोक्षनिश्रेणिकासाक्षी दाक्षायण्यादिसेवकः ॥ १३६॥

भावुको भद्रकरुणमश्विनीपुष्करोज्ज्वलः ।

प्रशस्तवान्निस्तुलन प्रबन्धशतकल्पनः ॥ १३७॥

भूनेता भूधरो भोगी भाग्यदायी भवप्रियः ।

कर्मन्दी वललः क्लीबः पशुपालोऽश्वपालकः ॥ १३८॥

शनिपीडाविनाशी च कृत्यादोषनिबर्हणः ।

आभिचारिकविध्वंसी गदावनदवानलः ॥ १३९॥

जपपूजार्चनरतो नारायणपदं परम् ।

पापपाषाणदलनटङ्कीकृतकरावलिः ॥ १४०॥

मोक्षलक्ष्मीकवाटश्च मातृकावर्णमण्डनः ।

अकारादिक्षकारान्तवर्णमालाविभूषणः ॥ १४१॥

अनुस्वारादिसङ्ख्यात्मा स्वरो व्यञ्जन एव च ।

सर्वार्थदस्सर्वकर्मसर्वकार्यप्रकाशकः ॥ १४२॥

पञ्चविंशतितत्त्वस्थः पञ्चब्रह्मसमुद्भवः ।

पारमार्थिकसन्दायी पङ्ग्वादिगतिदायकः ॥ १४३॥

सफलीकृतपूजार्थो विफलीकृतदुष्कृतिः ।

श्रुतिस्मृतिसमाम्नातस्मार्तकर्मप्रकाशकः ॥ १४४॥

यज्ञोपवीतधारी च याज्ञवल्क्यादिवन्दितः ।

सुषुम्नायोगमध्यस्थो लम्बिकायोगसाधनः ॥ १४५॥

सालम्बनोद्दीपनादिक्रियाबीजं महामनुः ।

कल्पातिशायिसङ्कल्पो विकल्पविधिवर्जितः ॥ १४६॥

अनल्पमूर्तिरश्वात्मा स्वात्मानन्दविधायकः ।

आत्मानात्मविवेकज्ञो निरावरणबोधनः ॥ १४७॥

निदानभूतस्तत्त्वानां नित्यकल्याणसुन्दरः ।

शान्तरक्षणनिर्निद्रः श्रुतिस्मृतिशुभद्रुमः ॥ १४८॥

आलापीकृतवेदाङ्गो मालालङ्कृतकन्धरः ।

रुद्राक्षकङ्कणलसत्करो रुद्रजपप्रियः ॥ १४९॥

सदाशिवपरब्रह्मस्थानं श्रीशम्भुविग्रहः ।

मूलाधाराम्बुजारूढो दहराकाशमध्यगः ॥ १५०॥

सहस्राराम्बुजारूढो ज्ञानडोलाविलासवान् ।

वेलोल्लङ्घनसामर्थ्यो वेत्ता निर्वृतिदायकः ॥ १५१॥

सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणे रतः ।

ब्रह्मवर्चस्वितामूलं ब्रह्मश्रीसूर्यविग्रहः ॥ १५२॥

फलश्रुतिः –

इति नामानि गौणानि भास्करस्य महात्मनः ।

कानिचिद्वर्णितान्यत्र देवस्यानन्तरूपिणः ॥ १५३॥

सूर्यवर्चः कृतार्थोऽसि त्वमद्य न हि संशयः ।

दिव्यानामपि यन्नाम्नां सहस्रमनुकीर्तितम् ॥ १५४॥

एतस्य श्रवणादेव कीर्तनाज्जीवकोटयः ।

तरन्ति दुस्तरं घोरं संसारं नात्र संशयः ॥ १५५॥

यश्शृणोति सदा नाम्नां सहस्रं भास्करस्य च ।

विद्याकामो लभेद्विद्यामर्थार्थी सार्थको भवेत् ॥ १५६॥

अनपत्यो लभेत्पुत्रमराजा राज्यमाप्नुयात् ।

ग्रहपीडा विनश्यन्ति नश्यन्ति ब्रह्मराक्षसाः ॥ १५७॥

आरोग्यमाप्नुयाद्रोगी कामी कामानवाप्नुयात् ।

किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति ॥ १५८॥

धर्मार्थकाममोक्षाणां साधनं सर्वसम्मतम् ।

श्रुतिस्मृतिपुराणादिसारार्थकृतनिर्णयम् ॥ १५९॥

नाम्नां सहस्रं यो भकया पठेन्नियतमानसः ।

सिध्यन्ति सर्वधर्मार्थास्तस्य नैवात्र संशयः ॥ १६०॥

विश्वावसुरुवाच –

नारायण नमस्तेऽस्तु भानुमण्डलमध्यग ।

कर्मणामपि धर्माणां साक्षी त्वं ब्रह्म निर्मलम् ॥ १६१॥

अनन्तोऽनन्तनामा च श्रीमान् लोकत्रयेश्वरः ।

विभूतिः केन वा ज्ञेया ज्योतिषामयनस्य च ॥ १६२॥

गन्धर्वा ऊचुः –

सूर्य आत्माऽस्य जगतस्तस्थुषश्च त्वमेव हि ।

त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ ॥ १६३॥

वालखिल्या ऊचुः –

यः कर्मसाक्षी विदुषां वरेण्यं भर्गश्च सूते सविता जगच्च ।

यो वृष्टिदायी तपनश्च पुष्टिदस्तमेव देवं गतिमामनाम ॥ १६४॥

वैखानसा ऊचुः –

कलाश्चेन्दोः कलास्सर्वाः कलाभिश्च प्रपञ्चिताः ।

तमेव कलयामोऽद्य चक्षुषो रतिदैवतम् ॥ १६५॥

वैष्णवा ऊचुः –

नारायणाश्रयो मर्त्यो नारायणपरायणः ।

सर्वत्र विजयी भूयात्स एव सविता स्वयम् ॥ १६६॥

रुद्रगणा ऊचुः –

अष्टमूर्तेरियं मूर्तिरेका दीप्तिमयी यतः ।

एनं भजाम लोकेशं भानुमण्डलमध्यगम् ॥ १६७॥

श्रीसूत उवाच –

बृहस्पतिस्सुराचार्यः कृपया परया मुदा ।

सूर्यवर्चसमित्युक्त्वा विररामोमिति स्वयम् ॥ १६८॥

व्यासप्रसादाच्छ्रुतवानहमेतन्महर्षयः! ।

भवन्तस्सर्वधर्मार्थसिद्ध्यै नित्यं पठन्तिवदम् ॥ १६९॥

॥ इति श्रीस्कन्दपुराणे सूर्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *