श्री तारा अष्टोत्तर शतनाम स्तोत्रम् || Tara Ashtottara Shatanama Stotram

0

श्रीदेव्युवाच ।

सर्वं संसूचितं देव नाम्नां शतं महेश्वर ।

यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ १॥

पठित्वा परमेशान हठात् सिद्ध्यति साधकः ।

नाम्नां शतं महादेव कथयस्व समासतः ॥ २॥

श्रीभैरव उवाच ।

शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् ।

यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः ॥ ३॥

कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् ।

नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् ॥ ४॥

नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः ।

कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् ॥ ५॥

शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् ।

सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् ॥ ६॥

तारिणी तारसंयोगा महातारस्वरूपिणी ।

तारकप्राणहर्त्री च तारानन्दस्वरूपिणी ॥ ७॥

महानीला महेशानी महानीलसरस्वती ।

उग्रतारा सती साध्वी भवानी भवमोचिनी ॥ ८॥

महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया ।

महादानरता चण्डी चण्डासुरविनाशिनी ॥ ९॥

चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला ।

एकजटा कुरङ्गाक्षी वरदाभयदायिनी ॥ १०॥

महाकाली महादेवी गुह्यकाली वरप्रदा ।

महाकालरता साध्वी महैश्वर्यप्रदायिनी ॥ ११॥

मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा ।

शठविज्ञा महानादा कमला बगलामुखी ॥ १२॥

महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी ।

सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी ॥ १३॥

हिमालयसुता कन्या कन्यारूपविलासिनी ।

शवोपरिसमासीना मुण्डमालाविभूषिता ॥ १४॥

दिगम्बरा पतिरता विपरीतरतातुरा ।

रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया ॥ १५॥

स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका ।

शिवप्राणा शिवरता शिवदात्री शिवासना ॥ १६॥

अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी ।

मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा ॥ १७॥

खर्वा खर्वजनप्रीता मणिभूषितमण्डना ।

किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना ॥ १८॥

कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका ।

कपालखर्परधरा पञ्चाशन्मुण्डमालिका ॥ १९॥

हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना ।

शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी ॥ २०॥

उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका ।

रमेशी रमणी रम्या रामानन्दस्वरूपिणी ॥ २१॥

रजनीकरसम्पूर्णा रक्तोत्पलविलोचना ।

इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २२॥

प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् ।

सर्वासुरमहानादस्तूयमानमनुत्तमम् ॥ २३॥

षण्मासाद् महदैश्वर्यं लभते परमेश्वरि ।

भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये ॥ २४॥

धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् ।

दारार्थी प्राप्नुयाद् दारान् सर्वागमदितान् ॥ २५॥

अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः ।

सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन ॥ २६॥

इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि ।

अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥ २७॥

नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः ।

प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥ २८॥

इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने ।

येन विज्ञानमात्रेण विजयी भुवि जायते ॥ २९॥

योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने ।

अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥ ३०॥

तज्जलं तु पिबेद् देवि षण्मासं जपते यदि ।

सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥ ३१॥

शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि ।

वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा ॥ ३२॥

तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि ।

सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥ ३३॥

शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् ।

अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः ॥ ३४॥

जायते च जगत्सर्वं सस्थावरचरात्मकम् ।

श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥ ३५॥

साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे ।

श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥ ३६॥

उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः ।

तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ॥ ३७॥

तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि ।

भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥ ३८॥

भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः ।

सदुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥ ३९॥

तृणेन जायते देवि रसस्तस्मात् परो रसः ।

तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥ ४०॥

स एव कारणं तत्र तत्कार्यं स च लक्ष्यते ।

दृश्यते च महादेन कार्यं न च कारणम् ॥ ४१॥

तथैवायं स एवात्मा नानाविग्रहयोनिषु ।

जायते च ततो जातः कालभेदो हि भाव्यते ॥ ४२॥

स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् ।

स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥ ४३॥

नानाध्याससमायोगादात्मना जायते शिवे ।

एक एव स एवात्मा सर्वरूपः सनातनः ॥ ४४॥

अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् ।

तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥ ४५॥

विना घटत्वयोगेन न प्रत्यक्षो यथा घटः ।

इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥ ४६॥

मां विना पुरुषे भेदो न च याति कथञ्चन ।

न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥ ४७॥

न स्नानैस्तर्पणैर्वापि नच दानैः कदाचन ।

प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥ ४८॥

प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् ।

प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥ ४९॥

नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः ।

इति ते कथितं तत्त्वं सर्वसारमनोरमम् ॥ ५०॥

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे ताराशतनाम तत्त्वसारनिरूपणं विंशः पटलः ॥ २०॥

Leave a Reply

Your email address will not be published. Required fields are marked *