Month: July 2022

श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् || Sri Lakshmi Narsingh Dwadasanama Stotram

अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः प्रथमं तु महाज्वालो...

शिवमहिम्न: स्तोत्रम् ॥ शिवमहिम्न स्तोत्रम् || Shiva Mahimna Stotram || Shiva Mahimna Stotram

शिवमहिम्न स्तोत्रम् - शिव महिम्न अर्थात शिव की महिमा । शिव संबंधित एक स्तोत्र है शिवमहिम्न स्तोत्रम् । जिसे कि...

श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम् || Shri Lakshmi Hayavadana Ratnamala Stotram

श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम् || Shri Lakshmi Hayavadana Ratnamala Stotram श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः । श्रीमन्महाभारते शान्तिपर्वणि...

लक्ष्मी स्तोत्रम्, Lakshmi Stotram

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये | जय मातर्महालक्ष्मि संसारार्णवतारिणि || महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी | हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयाधिने ||...

परशुराम कृतं दुर्गा स्तोत्र || Parshuram Krit Durga Stotra

परशुराम कृतं दुर्गा स्तोत्र || Parshuram Krit Durga Stotra परशुराम उवाच श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च:आविर्भूता विग्रहत: पुरा सृष्ट्युन्मुखस्य च॥...