विभीषण कृत हनुमान स्तोत्र, Vibhishan Krit Hanuman Stotra

1

विभीषण कृत हनुमान स्तोत्र || Vibhishan Krit Hanuman Stotra || Hanuman Stotra

नमो हनुमते तुभ्यं नमो मारुतसूनवे

नमः श्रीराम भक्ताय शयामास्याय च ते नमः।।

नमो वानर वीराय सुग्रीवसख्यकारिणे

लङ्काविदाहनार्थाय हेलासागरतारिणे।।

सीताशोक विनाशाय राममुद्राधराय च

रावणान्त कुलचछेदकारिणे ते नमो नमः।।

मेघनादमखध्वंसकारिणे ते नमो नमः

अशोकवनविध्वंस कारिणे भयहारिणे।।

वायुपुत्राय वीराय आकाशोदरगामिने

वनपालशिरश् छेद लङ्काप्रसादभजिने।।

ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे

सौमित्रिजयदात्रे च रामदूताय ते नमः।।

अक्षस्य वधकर्त्रे च ब्रह्म पाश निवारिणे

लक्ष्मणाङग्महाशक्ति घात क्षतविनाशिने।।

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमःऋक्षवान

रवीरौघप्राणदाय नमो नमः।।

परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः

विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः।।

महाभयरिपुघ्नाय भक्तत्राणैककारिणे

परप्रेरितमन्त्रणाम् यन्त्रणाम् स्तम्भकारिणे।।

पयःपाषाणतरणकारणाय नमो नमः

बालार्कमण्डलग्रासकारिणे भवतारिणे।।

नखायुधाय भीमाय दन्तायुधधराय च

रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे।।

प्रतिग्राम स्तिथतायाथ रक्षोभूतवधार्थीने

करालशैलशस्त्राय दुर्मशस्त्राय ते नमः।।

बालैकब्रह्मचर्याय रुद्रमूर्ति धराय च

विहंगमाय सर्वाय वज्रदेहाय ते नमः।।

कौपीनवासये तुभ्यं रामभक्तिरताय च

दक्षिणाशभास्कराय शतचन्द्रोदयात्मने।।

कृत्याक्षतव्यधाघ्नाय सर्वकळेशहराय च

स्वाभ्याज्ञापार्थसंग्राम संख्ये संजयधारिणे।।

भक्तान्तदिव्यवादेषु संग्रामे जयदायिने

किलकिलाबुबुकोच्चारघोर शब्दकराय च।।

सर्पागि्नव्याधिसंस्तम्भकारिणे वनचारिणे

सदा वनफलाहार संतृप्ताय विशेषतः।।

महार्णव शिलाबद्धसेतुबन्धाय ते नमः

वादे विवादे संग्रामे भये घोरे महावने।।

सिंहव्याघ्रादिचौरेभ्यः स्तोत्र पाठाद भयं न हि

दिव्ये भूतभये व्याघौ विषे स्थावरजङ्गमे।।

राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च

जले सर्पे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे।।

पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः

तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः।।

सर्वदा वै त्रिकालं च पठनीयमिदं स्तवं

सर्वान् कामानवाप्नोति नात्र कार्या विचारणा।।

विभीषण कृतं स्तोत्रं ताक्ष्येर्ण समुदीरितम्

ये पठिष्यन्ति भक्तया वै सिद्धयस्तत्करे सि्थताः।।

1 thought on “विभीषण कृत हनुमान स्तोत्र, Vibhishan Krit Hanuman Stotra

Leave a Reply

Your email address will not be published. Required fields are marked *