Stotra

राधा कृपा कटाक्ष स्तोत्र अर्थ – Shri Radha Kripa Kataksh Stotra Lyrics in Hindi

मुनीन्द्र–वृन्द–वन्दिते त्रिलोक–शोक–हारिणि प्रसन्न-वक्त्र-पण्कजे निकुञ्ज-भू-विलासिनि व्रजेन्द्र–भानु–नन्दिनि व्रजेन्द्र–सूनु–संगते कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥१॥ अशोक–वृक्ष–वल्लरी वितान–मण्डप–स्थिते प्रवालबाल–पल्लव प्रभारुणांघ्रि–कोमले । वराभयस्फुरत्करे प्रभूतसम्पदालये कदा करिष्यसीह...

श्रीराधा सप्तशती अध्याय ६ – Shri Radha Saptashati Adhyay 6

श्रीराधा सप्तशती षष्ठोऽध्यायः प्रथम: सुकण्ठ उवाच वृन्दावनपि निवसन् तदर्थ तप्तमानसः। द्विजोऽतिकरुणं मित्र विलापं कुरुतेकथम् । श्रीसुकण्ठने पूछा मित्र! श्रीवृन्दावनमें निवास...

श्रीराधा सप्तशती अध्याय ६ भाग २ – Shri Radha Saptashati Adhyay 6 Bhag 2

श्रीराधा सप्तशती षष्ठोऽध्यायः द्वितीयः  संचारणाभावगतरमोषां संचारिसंज्ञाः कथिता रसज्ञैः।। एते त्रयस्त्रिंशदिहाब्धिमध्ये तद्रूपता यान्ति यथा तरङ्गाः ॥५१॥ भावकी गतिका सचारण करनेसे इन्हें...

श्रीरामाश्वघाटी चतुष्टय – Shri Ramashvaghati Chatushtay

स्तोत्र श्रृंखला में आचार्य अमृतवाग्भव के द्वारा निर्मित समस्यापूर्तिमय इस श्रीरामचन्द्र की सुन्दर स्तुति का निर्माण अश्वघाटी नामक छन्द के चार...

श्रीराधा सप्तशती अध्याय ७ भाग १ – Shri Radha Saptashati Adhyay 7 Bhag 1

श्रीराधा सप्तशती सप्तमोऽध्यायः प्रथम: अथ सप्तमोऽध्यायः सुकण्ठ उवाच निकुञ्जलीलारसिका यमादरात् पिबन्ति तं स्वानुभवं सखे रसन् । सुगोप्यमप्यर्हसि वक्तुमद्भुतं वसन्तदेवेन यथानुभूतम्...