Mantra

Pathyam Sanskriti Jagati Sarvamanvaan || पाठयेम संस्कृतं जगति सर्वमानवान् || संस्कृत गीत || Sanskrit Geet

पाठयेम संस्कृतं जगति सर्वमानवान् । प्रापयेम भारतं सपदि परमवैभवम् ॥ व्यक्तियोजकत्वमेव नायकत्वलक्षणम् धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम् स्नेह-शक्ति-शील-शौर्य-देशभक्ति-भूषितम् साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥ हिन्दुबन्धुमेलनेन...

Aakramakāṁśī jhuṁjhata-आक्रमकांशी झुंझत

आक्रमकांशी झुंझत झुंझत समरी विजयी होउ चला आक्रमणा नच साहिल भारत गर्जुनि सांगू जगताला॥धृ॥ उन्नत शिखरे हिमालयाची पवित्र श्रध्दास्थाने अमुची...