हिमालय कृतं शिव स्तोत्रम्, Himalay Krutam Shiv Stotram
हिमालय उवाच त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः | त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः || १ || त्वमीश्वरो गुणातीतो ज्योतीरुपः...
हिमालय उवाच त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः | त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः || १ || त्वमीश्वरो गुणातीतो ज्योतीरुपः...
ॐ शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमः | शिवमार्ग प्रणेतारं प्रणमामि सदाशिवम् || भगवान् शिव शिवकर अर्थात् कल्याण करने वाले हैं,...
जो असित द्वारा किये गये भगवान् शिव के इस स्तोत्र का प्रतिदिन भक्तिभाव से पाठ करता और एक वर्ष तक...
विनियोगः ॐ अस्य श्री चण्डीकवचस्य ब्रह्माऋषिः अनुष्टुप छन्दः चामुण्डा देवता, अङ्गन्यासोक्त मातरो बीजं दिग्बंधदेवतास्तत्वं श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठांगत्वेन जपे विनियोगः ||...
विनियोगः ॐ अस्य श्रीकीलकमंत्रस्य शिव ऋषिः अनुष्टुपछन्दः श्रीमहासरस्वती देवता श्री जगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः | ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ...
ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकरिणीम् | निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || १ || ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि...
सावित्री उवाच तपसा धर्ममाराध्य पुष्करे भास्करः पुरा | धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् || १ || समता सर्वभूतेषु यस्य...
श्वेत उवाच ॐ नमो वासुदेवाय नमः संकर्षणाय च | प्रद्युम्नायानिरुद्धाय नमो नारायणाय च || नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे | निर्गुणाय...
श्री नारद उवाच अनयासेन लोकोऽयं सर्वान् कामानवाप्नुयात् | सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह || १ || ब्रह्मोवाच शृणु देव मुनेऽश्वत्थं...
दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती | खुरमध्ये तु गंधर्वाः खुराग्रेषु च पन्नगाः || सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने |...
ऋषिपुत्र उवाच त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे | पितृणां परमो देवः चतुष्पाद नमोऽस्तु ते || कालज्ञश्च...
महाभारत वनपर्व के अरण्यपर्व के अंतर्गत अध्याय तीन में युधिष्ठिर द्वारा सूर्य उपासना का वर्णन हुआ है। यहाँ जनमेजय ने...