पञ्चश्लोकि गणेशपुराण, Panclshloki Ganeshpuran
श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा | संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना...
श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा | संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना...
गौर्यवाच एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि || अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम | दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ||...
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् | चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् || किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ध्रियष्टिकम् | प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्नहेमनूपुरप्रशोभिताङ्ध्रिपङ्कजम् ||...
श्री एवं पुत्रकी प्राप्तिके लिये श्रीगणाधिपस्तोत्रम् सरगिलोकदुर्लभं वीरगिलोकपूजितं सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् | गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका नमामि तं गणाधिपं...
सम्पूर्ण कर्ज से मुक्ति दिलाता है यह स्तोत्र कर्ज से छुटकारा देनेवाला भगवान् नरसिंह का स्तोत्र प्रतिदिन इसके 10 पाठ...
श्रीशक्तिशिवावूचतुः ॐ नमस्ते गणनाथाय गणानां पतये नमः | भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक || स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च | नाभिशेषाय देवाय...
सद्यः धन प्राप्ति के लिए यह स्तोत्र महत्वपूर्ण है | शिव मंदिर,केले का वन, बिल्व वृक्ष के मूल अथवा देवी...
ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना | अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् || १ || एकस्त्वमेव...
सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम् | हंसवाहसमायुक्तां विद्यादानकरीं मम || १ || प्रथमं भारती नाम द्वितीयं च सरस्वती | तृतीयं शारदा...
जगत्पूज्ये जगद्वन्द्ये सर्वशक्ति स्वरुपिणि | पूजा गृहाण कौमारि जगन्मातर्नमोस्तुते || १ || त्रीपुरां त्रिपुराधारां त्रिबर्षां ज्ञानरूपिणीम् | त्रैलोक्य वन्दितां देवीं...
अलं नामसहस्रेण केशवोऽर्जुनमब्रवित् | श्रुणु में पार्थ नामानि यैश्चतुष्यामि सर्वदा || १ || केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः | दामोदरो हृषीकेशः पद्मनाभो...
अपराजिते नमस्तेऽस्तु, नमस्ते विजये जये | जगन्मातः सुरेशानि कुण्डलद्योतितानने || १ || त्वं चापराजिते देवि शमीवृक्षस्थिते जये | राज्यं मे...