धनदा स्तोत्रम्, Dhanada Stotram
श्री शिव उवाच अथातः सम्प्रवक्ष्यामि धनदास्तोत्रमुत्तमम् | यथोक्तं सर्वतन्त्रेषु इदानीं तत् प्रकाशितम् || नमः सर्वस्वरुपेण नमः कल्याणदायिके | महासम्पत्प्रदे देवि...
श्री शिव उवाच अथातः सम्प्रवक्ष्यामि धनदास्तोत्रमुत्तमम् | यथोक्तं सर्वतन्त्रेषु इदानीं तत् प्रकाशितम् || नमः सर्वस्वरुपेण नमः कल्याणदायिके | महासम्पत्प्रदे देवि...
इस स्तोत्र के नित्य कम से कम १० पाठ करे | यह स्तोत्र ऋण में से मुक्ति देता है |...
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् | वाञ्छाप्रदञ्च सर्वेषां गूढं वेदेषु नारद || १ || प्रियव्रत उवाच नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै...
श्रीगणेशाय नमः || अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः | अनुष्टुप छन्दः | शीतला देवता | लक्ष्मीर्बीजम् | भवानिशक्तिः | सर्वविस्फोटकनिवृत्तये जपे...
सम्पूर्ण कर्ज से मुक्ति दिलाता है यह स्तोत्र कर्ज से छुटकारा देनेवाला भगवान् नरसिंह का स्तोत्र प्रतिदिन इसके 10 पाठ...
श्रीशक्तिशिवावूचतुः ॐ नमस्ते गणनाथाय गणानां पतये नमः | भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक || स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च | नाभिशेषाय देवाय...
ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना | अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् || १ || एकस्त्वमेव...
सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम् | हंसवाहसमायुक्तां विद्यादानकरीं मम || १ || प्रथमं भारती नाम द्वितीयं च सरस्वती | तृतीयं शारदा...
जगत्पूज्ये जगद्वन्द्ये सर्वशक्ति स्वरुपिणि | पूजा गृहाण कौमारि जगन्मातर्नमोस्तुते || १ || त्रीपुरां त्रिपुराधारां त्रिबर्षां ज्ञानरूपिणीम् | त्रैलोक्य वन्दितां देवीं...
अपराजिते नमस्तेऽस्तु, नमस्ते विजये जये | जगन्मातः सुरेशानि कुण्डलद्योतितानने || १ || त्वं चापराजिते देवि शमीवृक्षस्थिते जये | राज्यं मे...
श्री सूर्यार्थर्वशिर्षम् ॐ भद्रङ्कर्णेभि: शृणुयाम देवा भद्रंपश्येमाक्षमिर्यजत्राः | स्थिरैरङ्गैस्तुष्टुवागुं सस्तनूभिर्व्यशेमहिदेवहितं यदायुः || || ॐ शांतिः शांतिः शांतिः || सूदितस्वातिरिक्तारिसूरिनन्दात्ममावितम् |...
|| श्री नारायण उवाच || आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि | सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते || १ || त्वमेव संध्या गायत्री...