Stotram

धनदा स्तोत्रम्, Dhanada Stotram

श्री शिव उवाच अथातः सम्प्रवक्ष्यामि धनदास्तोत्रमुत्तमम् | यथोक्तं सर्वतन्त्रेषु इदानीं तत् प्रकाशितम् || नमः सर्वस्वरुपेण नमः कल्याणदायिके | महासम्पत्प्रदे देवि...

षष्ठी स्तोत्रम्, Shahsthi Stotram स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम्

स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् | वाञ्छाप्रदञ्च सर्वेषां गूढं वेदेषु नारद || १ || प्रियव्रत उवाच नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै...

श्री शीतलाष्टक स्तोत्र, Shree Shitlashtak Stotra

श्रीगणेशाय नमः || अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः | अनुष्टुप छन्दः | शीतला देवता | लक्ष्मीर्बीजम् | भवानिशक्तिः | सर्वविस्फोटकनिवृत्तये जपे...

श्रीनृसिंह ऋणमुक्ति स्तोत्र | Nrusinha Stotram देवता कार्य सिध्यर्थं सभास्तंभ समुधितम्

सम्पूर्ण कर्ज से मुक्ति दिलाता है यह स्तोत्र कर्ज से छुटकारा देनेवाला भगवान् नरसिंह का स्तोत्र प्रतिदिन इसके 10 पाठ...

श्री शिवा शिव द्वारा गणेश स्तोत्र, Shree Shiva Shiv krut Ganesh Stotram

श्रीशक्तिशिवावूचतुः ॐ नमस्ते गणनाथाय गणानां पतये नमः | भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक || स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च | नाभिशेषाय देवाय...

ध्रुवकृत भगवत्स्तुति, Dhruv Krit Bhagvatstuti

ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना | अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् || १ || एकस्त्वमेव...

सरस्वती द्वादश नाम स्तोत्र, Saraswati Dwadash Naam Stotram

सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम् | हंसवाहसमायुक्तां विद्यादानकरीं मम || १ || प्रथमं भारती नाम द्वितीयं च सरस्वती | तृतीयं शारदा...

कुमारी स्तोत्र, Kumari Stotram

जगत्पूज्ये जगद्वन्द्ये सर्वशक्ति स्वरुपिणि | पूजा गृहाण कौमारि जगन्मातर्नमोस्तुते || १ || त्रीपुरां त्रिपुराधारां त्रिबर्षां ज्ञानरूपिणीम् | त्रैलोक्य वन्दितां देवीं...

श्री सूर्यार्थर्वशिर्षम्, Shree Suryarthshirsham

श्री सूर्यार्थर्वशिर्षम् ॐ भद्रङ्कर्णेभि: शृणुयाम देवा भद्रंपश्येमाक्षमिर्यजत्राः | स्थिरैरङ्गैस्तुष्टुवागुं सस्तनूभिर्व्यशेमहिदेवहितं यदायुः || || ॐ शांतिः शांतिः शांतिः || सूदितस्वातिरिक्तारिसूरिनन्दात्ममावितम् |...