Mantra

रामाष्टशतकं स्तोत्रं, Ramshtak Stotram

श्री पद्मपुराण में इस स्तोत्र का सम्पूर्ण माहत्म्य दर्शित है | वेदव्यास उवाच श्रुणु गाँगेय वक्ष्यामि रामस्याद्भुतकर्मणः | नामाष्टशतकं पुण्यं...

अथ पुराणोक्त श्रीसूक्तम्, Puronakta Shrisuktam

हिरण्यवर्णा हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरुपाम् | लक्ष्मीमृगीरुपधरां श्रियं त्वं मदर्थमाकारय जातवेदः || यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोडश्वात्म जमित्रसाहान् | लभेयमाशु ह्यनपायिनीं...

पञ्चश्लोकि गणेशपुराण, Panclshloki Ganeshpuran

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा | संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना...

परिवारमें पारस्परिक प्रेम प्राप्तिके लिये, Ganpati Stotra

सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् | चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् || किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ध्रियष्टिकम् | प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्नहेमनूपुरप्रशोभिताङ्ध्रिपङ्कजम् ||...

श्री एवं पुत्रकी प्राप्तिके लिये, Shree Avem Putraki Praptike Liye

श्री एवं पुत्रकी प्राप्तिके लिये श्रीगणाधिपस्तोत्रम् सरगिलोकदुर्लभं वीरगिलोकपूजितं सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् | गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका नमामि तं गणाधिपं...

लघु विष्णुसहस्त्र नाम, Laghu Vishnu Sahastra Paath

अलं नामसहस्रेण केशवोऽर्जुनमब्रवित् | श्रुणु में पार्थ नामानि यैश्चतुष्यामि सर्वदा || १ || केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः | दामोदरो हृषीकेशः पद्मनाभो...